This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१४८
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
आरूढवान्निजकुटुम्बयुतोऽध्वनीन
स्तत्कर्णधार कुरु यत्सदृशं कुलस्य ॥ ५४ ॥
वंशः प्रांशुरसौ घुणक्षतमयो जीर्णा वरत्रा इमाः
कीलाः कुण्ठतया विशन्ति न महीमाहन्यमाना अपि ।
आरोहव्यवसायसाहसमिदं शैलूष संत्यज्यतां
 
दूरे श्रीर्निकटे कृतान्तमहिषग्रैवेयघण्टारवः ॥ ५५ ॥
मौलिः स्वर्णकिरीटकान्तिरुचिरः केयूरभव्यौ भुजौ
 
तद्भृत्याः किल कञ्जुकिप्रभृतयो देवेति विज्ञाप्यसे ।
इत्थं कल्पनया कुशीलबनृपाहंकारदाय वृथा
 
नृत्यान्ते भवतो भविष्यति मषीमात्रावशेषं वपुः ॥ ५६ ॥
अमी तिलास्तैलिक नूनमेतां स्नेहादवस्थां भवतोपनीताः ।
द्वेषोऽभविष्यद्यदमीषु तीत्रस्तदा न जाने किमिवाकरिष्यः ॥ ५७ ॥
वक्रां नैष तनूविवर्तनगतिं गृह्णाति साचिस्मित
स्मेरैर्दृग्वलनैरमुप्य न मनाक् चेतः परावर्तते ।
हस्ते त्वं मुनिदारकस्य पतिता कल्याणि तन्नीयतां
वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्वयः ॥ ५८ ॥
अमरसिरोवरि माणं लहिऊण झय वडाडोव ।
नियवंस मुवरिच्छाया न कया तह कीस धडहडसी ॥ ५९ ॥
भ्रातः काञ्चनलेपगोपितबहिस्ताम्राकृतिः सर्वतो
 
मा भैषीः कलश स्थिरो भव चिरं देवालयस्योपरि ।
ताम्रत्वं गतमेव काञ्चनमयी कीर्तिः स्थिरा तेऽधुना
 
नान्तस्तत्त्वविचारणाप्रणयिनो लोका बहिर्बुद्धयः ॥ ६० ॥
न यत्र गुणवत्पात्रमेकमप्यस्ति संनिधौ ।
कस्तत्र भवतः पान्थ कूपेऽम्बुग्रहणादरः ॥ ६१ ॥
तम एव हि जानाति नीतिं नान्यतरो जनः ।
दीपशत्रूदये जाते तलमाश्रित्य तिष्ठति ॥ ६२ ॥
 
For Private And Personal Use Only