This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचित्तदात्याहितं
सिन्धाबन्धुकुटुम्बदरकुलं हर्षादिदं ध्यायति ।
गाम्भीर्यायदि तेन बिभ्यति नवा त्रस्यन्ति भेकीशिशो-
रत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ॥ ४७ ॥
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
 
भाखानुदेष्यति हसिष्यति पङ्कजश्रीः ।
 
इत्थं विचिन्तयति कोशगते द्विरेफे
 
Acharya Shri Kailassagarsuri Gyanmandir
 
For Private And Personal Use Only
 
१४७
 
हा हन्त हन्त नलिनीं गज उज्जहार ॥ ४८ ॥
हंसः प्रयाति शनकैर्यदि जातु तस्य
 
नैसर्गिकी गतिरियं हि न तत्र चित्रम् ।
गत्या तया जिगमिषुर्बक एष मूढ-
श्वेतो दुनोति सकलस्य जनस्य नूनम् ॥ ४९ ॥
कल्याणं नः किमधिकमितो जीवनार्थ पथस्त्वं
छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार ।
नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलाना-
मध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ॥ ५० ॥
भ्रातर्ग्राम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया
गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते ।
किंत्वेकं रुचिरं चिरादभिनवं वासस्तथा तन्यतां
यन्नोज्झन्ति कुचस्थलं क्षणमणि क्षोणीभुजां वल्लभाः ॥ ५१ ॥
रे लाङ्गलिक निषद्याक्रोडे लोहं पुरा यदद्राक्षीः ।
स्पर्शविशेषात्तदखिलमजनिष्ट सुहेम नृपयोग्यम् ॥ ५२ ॥
नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी ।
जनप्रतारणायैव दारुणैकेन निर्मिता ॥ ५३ ॥
 
दुर्गा नदी शिथिलबन्धविसर्पिणी नौ-
रभ्युन्नता जलमुचो विषमः समीरः ।