This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
तेऽमी संप्रति पापिनापितकर भ्राम्यत्क्षुरप्रानन-

क्षुण्णाः क्षोणितले पतन्ति परितः कृप्तापराधा इव ॥ २९ ॥

 
पटु रटति पलितदूतो मस्तकमासाद्य सकललोकस्य ।

प्रभवति जरा च मरणं कुरु धर्मं विरम पापेभ्यः ॥ ३० ॥

 
पलितानि शशाङ्करोचिषां किमु कानीति वितर्कयामहे ।

यदमूनि वितेनिरे तरां नारि (?) लोचनपद्ममुद्रणाम् ॥ ३१ ॥

 
यदमी दशन्ति दशना रसना तत्स्वादसुखमवाप्नोति ।

प्रकृतिरियं धवलानां क्लिश्यन्ति यदन्यकार्येषु ॥ ३२ ॥

 
संवर्धितो मधुरमिष्टरसैकयुक्त्या

कान्ताधरामृतरसैर्न तु वञ्चितोऽसि ।

संत्यज्य गात्रनिलयं रदन त्वमेको
 
Acharya Shri Kailassagarsuri Gyanmandir
 

मन्ये निदाघभयतः प्रथमं प्रयातः ॥ ३३ ॥

 
हे जिह्वे कटुकस्नेहे मधुरं किं न भाषसे ।

मधुरं वद कल्याणि लोको हि मधुरप्रियः ॥ ३४ ॥

 
द्वात्रिंशद्दशनद्वेषिमध्ये तिष्ठसि नित्यशः ।

तदिदं शिक्षिता केन जिह्वे संचारकौशलम् ॥ ३५ ॥

 
निजकर्मकरणदक्षा सह वसति दुरात्मनापि निरपायम् ।

किं न कुशलेन रसना दशनानामन्तरे विशति ॥ ॥
[^१] ॥ ३६ ॥
 
जीहे जाण पमाणं जिमियव्वे तहयजं पियव्वेय ।

अइ जिमिय जं पियाणं परिणामो दारुणो होइ ॥ ३७ ॥
रु

 
स्र
ग्दाम मूर्धनि निधेहि गवेधुकानां

गुञ्जामयीमुरसि धारय हारयष्टिम् ।

बाले कलावति चिरं पतितासि पल्लौ
 

तल्लौहमन्यदपि भूषणमेषणीयम् ॥ ३८ ॥

 
यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा

करेणानीतः सन्वससि सह हारेण गुणिना ।
 

 
[^
१.] 'व सति' इत्युचितं प्रतिभाति ।
 
२८
 
For Private And Personal Use Only
 
१४५