This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
तेऽमी संप्रति पापिनापितकर भ्राम्यत्क्षुरप्रानन-
क्षुण्णाः क्षोणितले पतन्ति परितः कृप्तापराधा इव ॥ २९ ॥
पटु रटति पलितदूतो मस्तकमासाद्य सकललोकस्य ।
प्रभवति जरा च मरणं कुरु धर्म विरम पापेभ्यः ॥ ३० ॥
पलितानि शशाङ्करोचिषां किमु कानीति वितर्कयामहे ।
यदमूनि वितेनिरे तरां नारि (?) लोचनपद्ममुद्रणाम् ॥ ३१ ॥
यदमी दशन्ति दशना रसना तत्स्वादसुखमवाप्नोति ।
प्रकृतिरियं धवलानां क्लिश्यन्ति यदन्यकार्येषु ॥ ३२ ॥
संवर्धितो मधुरमिष्टरसैकयुक्त्या
कान्ताधरामृतरसैर्न तु वञ्चितोऽसि ।
संत्यज्य गात्रनिलयं रदन त्वमेको
 
Acharya Shri Kailassagarsuri Gyanmandir
 
मन्ये निदाघभयतः प्रथमं प्रयातः ॥ ३३ ॥
हे जिह्वे कटुकहे मधुरं किं न भाषसे ।
मधुरं वद कल्याणि लोको हि मधुरप्रियः ॥ ३४ ॥
द्वात्रिंशद्दशनद्वेषिमध्ये तिष्ठसि नित्यशः ।
तदिदं शिक्षिता केन जिह्वे संचारकौशलम् ॥ ३५ ॥
निजकर्मकरणदक्षा सह वसति दुरात्मनापि निरपायम् ।
किं न कुशलेन रसना दशनानामन्तरे विशति ॥ ॥
जीहे जाण पमाणं जिमियव्वे तहयजं पियव्वेय ।
अइ जिमिय जं पियाणं परिणामो दारुणो होइ ॥ ३७ ॥
रुग्दाम मूर्धनि निधेहि गवेधुकानां
गुञ्जामयीमुरसि धारय हारयष्टिम् ।
बाले कलावति चिरं पतितासि पल्लौ
 
तल्लौहमन्यदपि भूषणमेषणीयम् ॥ ३८ ॥
यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा
करेणानीतः सन्वससि सह हारेण गुणिना ।
 
१. 'व सति' इत्युचितं प्रतिभाति ।
 
२८
 
For Private And Personal Use Only
 
१४५