We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१४४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला
 
कथयत इव नेत्रे कर्णमूलं प्रयाते
सुमुखि तव कुचाभ्यां वर्त्य पश्यावनीं वा ।
स्खलति यदि कथंचित्ते पदाम्भोजयुग्मं
 
तव तनुतरमध्यं भज्यते नौ न दोषः ॥ २० ॥
यथा यथा स्यात्स्तनयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् ।
अहो सहन्ते बत नो परोदयं निसर्गतोन्तर्मलिना ह्यसाधवः ॥ २१ ॥
बाले तव कुचावेतौ नियतौ चक्रवर्तिनौ ।
 
आसमुद्रकरग्राही देवो यस्य करप्रदः ॥ २२ ॥
निगदितुं विधिनापि न शक्यते सुभटता कुचयोः कुटिलभ्रुवाम् ।
सुरतसंगतया प्रियपीडितौ बत नतिं न गतौ च्युतकञ्चुकौ ॥ २३ ॥
अणुरायरयणभरियं कञ्चणकलसावि तरुणिथणजुअलम् ।
ता किं मुहम्मि कालं मसि मुद्दामयणरायस्स ॥ २४ ॥
अङ्गानि मे दहतु कान्तवियोगवह्निः
 
संरक्ष्यतां प्रियतमो हृदयस्थितो मे ।
इत्याशया शशिमुखी गलदश्रुवारि-
धाराभिरुष्णमभिसिञ्चति हृत्प्रदेशम् ॥ २५ ॥
 
उपरिनाभिसरः परिताडिता पटकुटीव मनोभवभूपतेः ।
विजयिनस्त्रिपुरारिविजी (जिगी) षया तव विराजति भामिनि कञ्चुकी २६ ॥
यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी-
कपोले व्यासङ्गं कुचकलशमस्याः कलयति ।
ततः श्रोणीबिम्बं व्यवसित विलासं तदुचितं
 
स्वभावस्वच्छानां विपदपि विलासं वितरति ॥ २७ ॥
धनिनि जने चटु पटुतां जल्पतु रसना रसाशने लुब्धा ।
त्वमशनपाननिरस्तमस्तकचरणे कथं लुठसि ॥ २८ ॥
एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी-
हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिम् ।
 
१. 'पश्यावरुद्धम्' इत्युचितं प्रतिभाति,
 
For Private And Personal Use Only