This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
सत्पाद पान्विपुलपल्लवपुष्पपुञ्ज -

संपत्परीतवपुषः फलभारनम्रान् ।

व्योमाग्रसिञ्जितशकुन्तसमाश्रितोरु-

शाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ १३ ॥
 

 
गतमतिजवाावाद्भ्रान्तं सर्वे समुत्कषिता च भू-

श्चिरतरमहो निःश्वासान्धं सदैन्यमवस्थितम् ।

किमिव न कृतं पान्थेनेत्थं तथापि शठो महः
 

प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् ॥ १४ ॥

 
किमसि विमनाः किं वोन्मादी क्षणादपि लक्ष्यसे

पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः ।

स्वयमजलदां जानानोऽपि प्रविश्य मरुस्थलीं
 

शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ १५ ॥

( इति मरुस्थलान्योक्तयः ।)
 

 
अथ संकीर्णान्योक्तयः ।
 

दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः ।

कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १६ ॥

 
यः पीयूषसहोदरैः स्नपयति ज्योत्स्नाजलैः सर्वतो
 

यश्च त्यावामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः ।

भ्रातर्व्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया-

निर्मुक्तस्य महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १७ ॥

 
जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् ।

घटचेटीविट: किंस्विजानात्यमरकामिनीम् ॥ १८ ॥

 
किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं
 

नीतेनाधरपल्लवे कुसुमतां किंच स्मितेनामुना ।

आकूतामृतशीतलाः श्रमयसे किंवा गिरो नागरी-

र्मुग्धे मानिनि किं मुधा घटयसि क्लीबे कटाक्षच्छटाः ॥ १९॥
 
For Private And Personal Use Only