This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
सत्पाद पान्विपुलपल्लवपुष्पपुञ्ज -
संपत्परीतवपुषः फलभारनम्रान् ।
व्योमाग्रसिञ्जितशकुन्तसमाश्रितोरु-
शाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ १३ ॥
 
गतमतिजवाान्तं सर्वे समुत्कषिता च भू-
श्चिरतरमहो निःश्वासान्धं सदैन्यमवस्थितम् ।
किमिव न कृतं पान्थेनेत्थं तथापि शठो महः
 
प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् ॥ १४ ॥
किमसि विमनाः किं वोन्मादी क्षणादपि लक्ष्यसे
पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः ।
स्वयमजलदां जानानोऽपि प्रविश्य मरुस्थलीं
 
शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ १५ ॥
( इति मरुस्थलान्योक्तयः ।)
 
अथ संकीर्णान्योक्तयः ।
 
दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः ।
कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १६ ॥
यः पीयूषसहोदरैः स्नपयति ज्योत्स्नाजलैः सर्वतो
 
यश्च त्यामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः ।
भ्रातम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया-
निर्मुक्तस्य महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १७ ॥
जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् ।
घटचेटीविट: किंस्विजानात्यमरकामिनीम् ॥ १८ ॥
किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं
 
नीतेनाधरपल्लवे कुसुमतां किंच स्मितेनामुना ।
आकूतामृतशीतलाः श्रमयसे किंवा गिरो नागरी-
र्मुग्धे मानिनि किं मुधा घटयसि क्लीबे कटाक्षच्छटाः ॥ १९॥
 
For Private And Personal Use Only