This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
संप्राप्तोऽर्थो जनेभास्तदनु च निखिला येन भुक्ता दिन श्रीः

संप्रत्यस्तंगतोऽसौ हतविधिवशतः शोचनीयो न भानुः ॥ ५४ ॥

 
पूर्वाह्णे प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः
 

कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा ।

मध्याहेह्ने सरितां जलं प्रविसुसृतैरापीय दीप्तैः करैः
 

सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥ ५५ ॥

 
येनोदितेन कमलानि विकासितानि
 

तेजांसि येन निखिलानि निराकृतानि ।

येनान्धकारनिकरप्रसरो निरुद्धः
 

सोऽप्यस्तमाप हतदैववशाद्दिनेशः ॥ ५६ ॥

 
ताटङ्कं किमु पद्मरागरचितं प्राचीकुरङ्गीदृशः

शच्याः क्रीडनकन्दुकः सुरसरित्प्रोत्फुल्लरक्तोत्पलम् ।

रागः कोकयुगस्य किं दिनमहीपालस्य सिंहासनं

ध्वान्तानेकपकुम्भपाटनपटुः कण्ठीरवः किं रविः ॥ ५७ ॥

 
दक्षिणां सुतवधूं गतो रविः कालतो गतरुचिस्ततोऽभवत् ।

तत्प्रमार्ष्टुमिव पातकं महन्मन्दमेति शिवसन्निधिं दिशम् ॥ ५८ ॥

 
न्याय्यं यत्तमसः समूलहननं भास्वंस्त्वया तन्यते

नैतच्चारुतरं स्वजातिसकलज्योतींषि मुष्णासि यत् ।

युक्तं बाखिललोकमस्तकपदं व्याघातुमिच्छोर्यतः
 

किं तेजः किमु पूर्णताक उदयः स्वल्पे परे जीवति ॥ ५९ ।

( इति सूर्यान्योक्तयः ।)
 

 
अथ सामान्यचन्द्रान्योक्तयः ।
 

 
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः ।
 

कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ॥ ६० ॥

 
दैवाद्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः ।

तथापि किं कपालानि तुलां यान्ति कलानिधेः ॥ ६१ ॥
 
For Private And Personal Use Only