This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१४०
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
वेश्मानि च्छादयद्यज्जलधरसमये शीतकाले निदाघे

पानीयस्फीतशीतातपनिबिडतमोपद्रवान्संपिनष्टि ।

पावित्र्यं च प्रवीणा विदधति वदने येन सु ( भु) क्तिक्रियान्ते

तेनाकिंचित्करत्वे नरमुपमिमते वीरणेनानभिज्ञाः ॥ २४७ ॥

 
अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुषारै-

र्गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे ।

सङ्ग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे
 

बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥ २४८ ॥

 
यस्यैवाहारयोगाज्जगति सुरभयोऽजान्विता वा महिष्यः

सर्वाः संप्राप्तभूयो वपुरुपचितिका आज्यदध्नो निदानम् ।

क्षीरं लोकाय दधुःद्युः सकलरसमहायोनिभूतं तृणं त-

ज्जाने जानन्त एते घिगखिलकवयो नीरसं वर्णयन्ति ॥ २४९॥

 
उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्धिभि-

र्धन्योऽसौ नितरामुलूपविटपी नद्यास्तटेऽवस्थितः ।

एवं यः कृतबुद्धिरुद्धतजलव्यालोलवीचीवशा-

न्
मज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि च ॥ २५० ॥

 
रूढस्य सिन्धुतटमुपगतस्य तृणस्यापि जन्म कल्याणम् ।

यत्सलिलमज्जदाकुलजनहस्तालम्बनं भवति ॥ २५१ ॥
 

इति तृणान्योक्तयः ।
 

 
अथ ताम्बूलान्योक्तिः ।
 

वल्लीनां कति न स्फुरन्ति परितः पात्राणि किं तैरिह

स्निग्धैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम् ।

तानेव स्तुमहे महाजनमुखश्रीकारिजन्मत्व्रता-

न्यान्सूते नवरागनागरमुखांस्ताम्बूलवल्लीछदान् ॥ २५२ ॥

 
अथ तुम्ब्यन्योक्तयः ।
 

एके भेजुर्यतिकरगतास्तुम्बिकाः पात्रलीलां

गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलमाः ।
 
For Private And Personal Use Only
 
ग्नाः ।