This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१४०
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
वेश्मानि च्छादयद्यज्जलधरसमये शीतकाले निदाघे
पानीयस्फीतशीतातपनिबिडतमोपद्रवान्संपिनष्टि ।
पावित्र्यं च प्रवीणा विदधति वदने येन सु ( भु) क्तिक्रियान्ते
तेनाकिंचित्करत्वे नरमुपमिमते वीरणेनानभिज्ञाः ॥ २४७ ॥
अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुषारै-
र्गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे ।
सङ्ग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे
 
बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥ २४८ ॥
यस्यैवाहारयोगाजगति सुरभयोऽजान्विता वा महिष्यः
सर्वाः संप्राप्तभूयो वपुरुपचितिका आज्यदध्नो निदानम् ।
क्षीरं लोकाय दधुः सकलरसमहायोनिभूतं तृणं त-
ज्जाने जानन्त एते घिगखिलकवयो नीरसं वर्णयन्ति ॥ २४९॥
उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्धिभि-
र्धन्योऽसौ नितरामुलूपविटपी नद्यास्तटेऽवस्थितः ।
एवं यः कृतबुद्धिरुद्धतजलव्यालोलवीचीवशा-
नमज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि च ॥ २५० ॥
रूढस्य सिन्धुतटमुपगतस्य तृणस्यापि जन्म कल्याणम् ।
यत्सलिलमज्जदाकुलजनहस्तालम्बनं भवति ॥ २५१ ॥
 
इति तृणान्योक्तयः ।
 
अथ ताम्बूलान्योक्तिः ।
 
वल्लीनां कति न स्फुरन्ति परितः पात्राणि किं तैरिह
स्निग्धैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम् ।
तानेव स्तुमहे महाजनमुखश्रीकारिजन्मत्रता-
न्यान्सूते नवरागनागरमुखांस्ताम्बूलवल्लीछदान् ॥ २५२ ॥
अथ तुम्ब्यन्योक्तयः ।
 
एके भेजुर्यतिकरगतास्तुम्बिकाः पात्रलीलां
गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलमाः ।
 
For Private And Personal Use Only