This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१३८
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अथ विजयायाः ।
 
विजया गुणाणमूलं तरुअरमब्भम्मि उब्भओ हत्थो ।
अत्थय कोइ समत्थो मुं सत्थि पल्लए बत्थो ॥ २३४ ॥
अथ तमाकोः ।
 
भ्रातः कस्त्वं तमाकू सुहृदिह गमनं ते कुतोऽम्भोधिपारा-
तकस्य त्वं दण्डधारी न हि तव विदितं श्रीकलेरेव राज्ञः ।
चातुर्वर्ण्य विधिविरचितं भिन्नभिन्नैक भूत-
मेकीकर्तुं जगति सकले शासनादागतोऽस्मि ॥ २३५ ॥
अथ लशुनस्य ।
 
कर्पूरधूलीरचितालवाल: कस्तूरिकाचर्चितदोहदश्रीः ।
क(का)श्मीरनीरैरभिषिच्यमानः प्राच्यं गुणं मुञ्चति किं पलाण्डुः ॥२३६॥
अथ कर्पासान्योक्तयः ।
 
नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः ।
येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ २३७ ॥
श्लाघ्यं कर्पासफलं यस्य गुणै रन्ध्रपिहितानि ।
मुक्ताफलानि तरुणीकुचकलशे सुष्ठु विलसन्ति ॥ २३८॥
निष्पेषोत्थमहाव्य परतरं प्राप्तं तुलारोहणं
 
ग्राम्यस्त्रीनखलुञ्चनव्यतिकरस्तन्न्रीप्रहारव्यथा ।
मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः
कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥२३९॥
इति कर्पासान्योक्तयः ।
 
अथारिष्टस्य ।
 
निक्षे ( क्षि) प्योष्णजले त्वचं तव परित्वक्षन्ति ये निष्कृपा-
स्तेषामप्युपकुर्बतांशुकमलप्रक्षालनादुच्चकैः ।
उत्कीर्णैरपि तन्तुभिर्निगदि (लि)तैरप्यस्थिभिः प्राणिनां
चक्षुर्दोषहृता सतां धुरि धृतारिष्ट त्वयैव स्थितिः ॥ २४० ॥
 
For Private And Personal Use Only