This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अङ्गीकृतः स भवता यदयं करीर:

क्रूरोऽपि कल्पतरुगौरवमभ्युपैति ॥ २१९ ॥

 
वरं करीरो मरुमार्गवर्ती यः पान्थसार्थं कुरुते कृतार्थम् ।

किं कल्पवृक्षैः कनकाचलस्थैः परोपकारव्रतलम्भदुःस्थैः ॥ २२० ॥

 
अपरतरुनिकरमुक्तं मरुमण्डलमावसत्यसावेकः ।

फलकुसुमैरुपकुर्वन्नररि (?) करीरः कथं धीरः ॥ २२१ ॥
 

( इति करीरान्योक्तयः )
 

 
अथ कण्टकस्य ।
 

रे कण्टकैर्निशित दुर्धरकोटिभागै-

र्मार्गं निपत्य किमुपार्जितमेभिरत्र ।

विद्धानि साधुजनपादतलानि ताव-

दन्यन्निजस्य वदनस्य कृतश्च भङ्गः ॥ २२२ ॥

 
अथ कन्धेथेर्या ।
 

नारङ्गिकुसुमकण्टो के इय कुसुमस्स कण्टओ जुत्तो।

रसरहिय गन्धवज्जिय कन्थेरियकण्टओ कीस ॥ २२३ ॥

 
अथ बिल्वस्य ।
 

 
आमोदीनि सुमेदुराणि च मृदुखास्वादूनि च क्ष्मारुहा

मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि ।

किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले

यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ २२४ ॥

 
अथार्कस्य ।
 

अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैर्नवैः

किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा ।

येषामेकतमो बभूव स पुनर्नैवास्ति कश्चित्कुले
 

छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥ २२५ ॥
 
For Private And Personal Use Only