This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
कण्टिल्लो सकलाओ तुच्छफलो लहुअ पत्तपरिवारो ।
बाउलफलं अदिन्तो अन्नाणवि अट्टुओ होसि ॥ २११ ॥
अच्छउता सरसफलं दायव्वं पन्थियाणसउणाणम् ।
इयरतरुवारणत्थं बब्बूलो पिच्छ कण्टइओ ॥ २१२ ॥
 
( इति बब्बूलान्योकय: )
 
अथ शाखोटस्य ।
 
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं भाषसे ।
वामेनात्र वटस्तमध्वगजन: सर्वात्मना सेवते
 
न छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ २१३ ॥
अथ चिश्चिण्याः ।
 
गुरुओवि न सेविज्जइ जो लहुपत्तेहिं होइ परिवरिओ ।
पत्तविसेसे चिञ्चिणि वङ्कं चुङ्कं फलं देइ ॥ २१४ ॥
अथ करीरान्योक्तयः ।
 
फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान् ।
इतरे तरवो मन्ये करीर तव किंकराः ॥ २१५ ॥
किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः ।
येन वृद्धिं समासाद्य न कृतः पात्रसंग्रहः ॥ २१६ ॥
यद्यपि वसति करीरतरुर्मरुदचलस्य सदेशम् ।
तदपि न याति स जातिगुणादमरद्रुमगुणलेशम् ॥ २१७ ॥
पत्रं न चित्रमपि निस्त्रप पान्थस्वेद-
छेदक्षमं विषसमं तव मुग्ध दुग्धम् ।
धूर्तमपश्चितमहातरुकीर्तनेन
 
रे निष्फलस्त्वमसि कण्टकित: करीर ॥ २१८ ॥
हंहो मरुस्थलमहीरुह तावकीनं
संभावयामि महिमानममानमेव ।
 
१३५
 
For Private And Personal Use Only