This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अथ खदिरान्योक्तयः ।
 

 
चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिमत्कुतः ।

रक्षितं वद किमात्मसौष्ठवं वर्धिताः खदिर कण्टकास्त्वया ॥१९७॥
पै

 
[^१]प
दं तदिह नास्ति यन्न खदिरैः खरैरावृतं
 

न तेऽपि खदिरा न ये कुटिलकण्टकैरावृताः ।

न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिद-

स्तदुज्झत वृथा स्थितिं बत सहध्वमध्वश्रमम् ॥ १९८ ॥

 
अथ वंशस्य ।
 

 
गाढग्रन्थिविसंस्थुलोऽपि कलयन्काठिन्यमप्यन्वहं

छायामात्रविवर्जितोऽपि निशितैरप्यङ्कितः कण्टकैः ।

मिथ्यारूढजनप्रसिद्धिवचनैर्मुक्ताफलश्रद्धया
 
घि

धि
ङ्मूढेन मयैष वंशविटपी शून्याशयः सेवितः ॥ १९९ ॥

 
अथ वेतसस्य ।
 

 
सर्वेषामपि वृक्षाणां वेत्त्येको वेतसद्रुमः ।
 

नम्रीभूयावति प्राणान्नदीपूररिपूदये ॥ २०० ॥

 
अथ किंशुकान्योक्तयः ।
 

किंशुकाद्गच्छ मा तिष्ठ शुक्र भाविफलाशया ।

बाह्यरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ २०१ ॥

 
किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः ।

अदातरि समृद्धेऽपि किं कुर्वन्त्युपजीविनः ॥ २०२ ॥

 
रक्तेन वा विरक्तेन किं पलाशेन पक्षिणाम् ।
 
१३३
 
For Private And Personal Use Only
 

यस्य पुष्पे न सौभाग्यं फले न मधुरो रसः ॥ २०३ ॥

 
त्
यज कुसुमित किंशुकाभिमानं निजशिरसि भ्रमरोपवेशनेन ।

विकचकुमुममालतीवियोगाद्दहनधिया कुरुते त्वयि प्रवेशम् ॥ २०४ ॥
 

 
[^
१.] 'परम्' इति पुस्तकान्तरे.