This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
धिष्ण्या निरेकि मुनिजोदयगर्जितानि

दोषाबलेन शशलाञ्छनलालितानि ।

प्रातः स एव समुदेष्यति चण्डभानु-

र्यस्योदयेन रजनिर्न विधुर्न यूयम् ॥ ४८ ॥
 

 
उद्यन्त्वमूनि सुबहूनि महामहांसि

चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय ।

सूर्याहते न तदुदेति न चास्तमेति

येनोदितेन दिनमस्तमिते च रात्रिः ॥ ४९ ॥

 
येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वे जग-

चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।

तस्मिन्नस्तमिते विवखति कियान्क्रूरो जनो दुर्जनो

यद्ध्नाति दृशं शशाङ्कशकलालोके प्रदीपेऽथवा ॥ ५० ॥

 
पातः पूष्णो भवति महते नोपतापाय यस्मा-

त्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये ।

एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभि-

स्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ ५१ ॥

 
गते तस्मिन्माभानौ त्रिभुवनसमुन्मेषविरह-

व्यथाश्चन्द्रो नेष्यत्यनुचितमतो नास्ति किमपि ।

इदं चेतस्तापं जनयतितरामत्र यदमी
 

प्रदीपा: संजातास्तिमिरहतिबद्धोद्धुरशिखाः ॥ ५२ ॥

 
यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां मध्यत-

स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि ।

खद्योतैः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं
चू

घू
कैरुत्थितमाः किमत्र करवै किं केन नो चेष्टितम् ॥ ५३ ॥

 
ध्वान्तं ध्वस्तं समस्तं विरहविगमनं चक्रवाकेषु चक्रे

संकोचं मोचितं द्राग्वरकमलवनं धाम लुप्तं ग्रहाणाम् ।
 
For Private And Personal Use Only