This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१२८
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
दासेरकस्य दासीयं बदरी यदि रोचते ।

एतावतैव किं द्राक्षा न साक्षादमृतप्रदा ॥ १६१ ॥

 
अथ दाडिमस्य ।

आपुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं
 

हो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह ।

यावन्नैति परोपभोगसहतामेषा ततस्तां तथा

ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनाभिवन्द्यो भवान् ॥ १६२॥

 
अथ नालिकेर्यन्योक्तयः ।
 

 
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
 

शिरसि निहितभारा नालिकेरा नराणाम् ।

ददति जलमनल्पास्वादमाजीवितान्तं
 

नहि कृतमुपकारं साधवो विस्मरन्ति ॥ १६३ ॥

 
श्
लाध्यैव नालिकेर्या गुरुतामुप्या यतः फलं विपुलम् ।

जलपरिपूरितमध्यं क्षुत्तृष्णाप्रशमनं कुरुते ॥ १६४ ॥

 
नालेरीइसरिच्छा इह लोए हुन्ति केइ सप्पुरिसा

निय वारिरक्खणट्ठा तिविहावाडी कया जेण ॥ १६५ ॥

( इति नालिकेर्यन्योक्तयः । )
 

 
अथ तालस्य ।
 

अये ताल ब्व्रीडां व्रज गुरुतया भाति न भवा-

न्न वा कापि च्छाया कठिनपरिवारं तव वपुः ।

इयं वन्या धन्या सरसकदलीसुन्दरदला

परात्मानं न त्वं सुखयसि फलेनामृतभुवा ॥ १६६ ॥

 
अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा-

द्दूरादुन्नतिसंशयव्यसनिनः पान्थस्य मुग्धात्मनः ।

यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
 

शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ १६७ ॥
 
For Private And Personal Use Only