This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१२६
 
www.kobatirth.org.
 
काव्यमाला ।
 
प्
म्रदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं

नचान्येभ्यो रूपे भवति कुसुमेभ्योऽधिकतरम् ।

प्रसूनं मालत्यास्तदपि हृदयाह्लादकरण -

प्रवीणैरामोदैर्भवति जगतां मौलिनिलयम् ॥ १४६ ॥

 
मा मालति म्लायसि यद्यवद्यतुम्बीप्रसूने भ्रमरं समीक्ष्य ।

प्राणी चतुर्भिश्चरणैः पशुश्चेत्स षट्पदः सार्धपशुः कथं न ॥ १४७ ॥

 
भवति हृदयहारी कोऽपि कस्यापि हेतु-

र्न खलु गुणविशेषः प्रेमबन्धः प्रयोगे ।

किसलयितवनान्ते कोकिलालापरम्ये
 
Acharya Shri Kailassagarsuri Gyanmandir
 

विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ १४८ ॥

 
कुसुमस्तबकैर्नम्राः सन्त्येव परितो लताः ।

तथापि भ्रमरभ्रान्तितिं हरत्येकैव मालती ॥ १४९ ॥
 

इति मालत्यन्योक्तयः ।
 

 
अथ वालकस्य ।
 

मुत्तूण पत्तनियरं जडाण निय परिमलं समप्पन्तो ।

सहसुम्मूलणदुक्खं वालय बालोऽसि किं भणिमो ॥ १५० ॥

 
अथ केतक्यन्योक्तयः ।
 

केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते ।

दोषाः किंनाम कुर्वन्ति गुणापहृतचेतसाम् ॥ १५१ ॥

 
रोलम्बस्य चिराय केतकपरिष्वङ्गेष्वभङ्गो रसः
 

सुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् ।

जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नैसर्गिकं
 

प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः ॥ १५२ ॥

 
पत्राणि कण्टकशतैः परिवेष्टितानि
 

वार्तापि नास्ति मधुनो रजसोऽन्धकारः ।

आमोद मात्ररसिकेन मधुव्रतेन
 

नालोकितानि तव केतकि दूषणानि ॥ १५३ ॥
 
For Private And Personal Use Only