This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१२६
 
www.kobatirth.org.
 
काव्यमाला ।
 
प्रदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं
नचान्येभ्यो रूपे भवति कुसुमेभ्योऽधिकतरम् ।
प्रसूनं मालत्यास्तदपि हृदयाह्लादकरण -
प्रवीणैरामोदैर्भवति जगतां मौलिनिलयम् ॥ १४६ ॥
मा मालति म्लायसि यद्यवद्यतुम्बीप्रसूने भ्रमरं समीक्ष्य ।
प्राणी चतुर्भिश्चरणैः पशुश्चेत्स षट्पदः सार्धपशुः कथं न ॥ १४७ ॥
भवति हृदयहारी कोऽपि कस्यापि हेतु-
र्न खलु गुणविशेषः प्रेमबन्धः प्रयोगे ।
किसलयितवनान्ते कोकिलालापरम्ये
 
Acharya Shri Kailassagarsuri Gyanmandir
 
विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ १४८ ॥
कुसुमस्तबकैर्नम्राः सन्त्येव परितो लताः ।
तथापि भ्रमरभ्रान्ति हरत्येकैव मालती ॥ १४९ ॥
 
इति मालत्यन्योक्तयः ।
 
अथ वालकस्य ।
 
मुत्तूण पत्तनियरं जडाण निय परिमलं समप्पन्तो ।
सहसुम्मूलणदुक्खं वालय बालोऽसि किं भणिमो ॥ १५० ॥
अथ केतक्यन्योक्तयः ।
 
केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते ।
दोषाः किंनाम कुर्वन्ति गुणापहृतचेतसाम् ॥ १५१ ॥
रोलम्बस्य चिराय केतकपरिष्वङ्गेष्वभङ्गो रसः
 
सुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् ।
जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नैसर्गिकं
 
प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः ॥ १५२ ॥
पत्राणि कण्टकशतैः परिवेष्टितानि
 
वार्तापि नास्ति मधुनो रजसोऽन्धकारः ।
आमोद मात्ररसिकेन मधुव्रतेन
 
नालोकितानि तव केतकि दूषणानि ॥ १५३ ॥
 
For Private And Personal Use Only