This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
यैरेव शुद्धसलिलैः परिपालितस्त्वं

तेभ्यः पृथग्भवसि पङ्कभवोऽसि यस्मात ॥ १३८ ॥
 

 
रे पद्मिनी जलरुहस्तव युक्तमेत-

त्सङ्गं करोषि मलिनैर्मधुपैः समं यत् ।

प्रायो विशुद्धकुलजा अपि लब्धवर्णा
 

नार्यो भवन्ति खलु नीचजनानुरक्ताः ॥ १३९ ॥

 
ख्याता वयं समधुपा मधुकोशवत्य-

श्चन्द्रः प्रसारितकरो द्विजराज एषः ।

अस्मत्समागमकृतेऽस्य पुनर्द्वितीयो
 

माभूत्कलङ्क इति संकुचिता नलिन्यः ॥ १४० ॥

 
रे भ्रमर भ्रमरहितं कथय कथं यासि कुमुदिनीमेनाम् ।

उदितेऽपि जगञ्चक्षुषि पश्यैषा स्मितमुखी नासीत् ॥ १४१ ॥

 
रवेरस्तं तेजः समुदयति खद्योतपटली

मरालाली मूका कलकलमुलूका विदधते ।

इदं दृष्टं कष्टं चिरमसहमाना कमलिनी
 

मिलद्भृङ्गव्याजात्कवलयति हालाहलमिव ॥ १४२ ॥

 
अस्तं गते दिवानाथे नलिनी मधुपच्छलात् ।

गिलन्ति स्वविनाशाय गुटिकां कालकूटजाम् ॥ १४३ ॥

 
अस्तं गतति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते ।

कमलिन्योsपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥ १४४ ॥
 

इति नलिन्यन्योक्तयः ।
 

 
अथ मालत्यन्योक्तयः ।
 
११५
 

किं मालतीकुसुम लाताम्यसि निष्ठुरेण
 

केनापि यत्किल विलूनमितो लताग्रात् ।
 

लोकोत्तरेण बिलसद्गुणगौरवेण
 

को नामुना शिरसि नाम करिष्यति त्वाम् ॥ १४५ ॥
 
For Private And Personal Use Only