This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अथ मल्लिकायाः ।

नच गन्धवहेन चुम्बिता नच पीता मधुपेन मल्लिका ।

पिहितैव कठोरशाखया परिणामस्य जगाम गोचरम् ॥ १२० ॥
 

 
अथ पाटलायाः ।
 

पाटलया वनमध्ये कुसुमितया मोहितस्तथा भ्रमरः ।

सैवेयमिति यथाभूत्प्रतीतिरस्यान्यपुष्पेषु ॥ १२१ ॥

 
अथ पङ्कजान्योक्तयः ।
 
For Private And Personal Use Only
 
१२२
 

 
सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।

तत्र सौरभमानेतुं चतुरश्चतुराननः ॥ १२२ ॥

 
दोषाकरे समुदिते मित्रे चास्तमुपागते

संकुच्य कमलेनेव स्थातव्यं दिनमिच्छता ॥ १२३ ॥

 
पङ्कज जलेषु वासः प्रीतिर्मधुपेषु कण्टकैः सङ्गः ।

यद्यपि तदपि तवैतच्चित्रं मित्रोदये हर्षः ॥ १२४ ॥

 
कुसुमं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्ड्याः ।

अलिकुलनिलयं रुचिरं किंतु यशः कुमुदकमलयोरेव ॥ १२५ ॥

 
वरमश्रीकता लोके नासमानसमानता ।

इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम् ॥ १२६ ॥

 
दूरादेत्य तवान्तरे चिरतरं यश्चञ्चरीकः स्थित-

स्त्वं सौरभ्यभरेण भावितरतिस्त्वय्येव सक्तश्चयः ।

सोऽयं त्वत्परितो भ्रमत्यनुदिनं मुक्तान्यकार्यः कज
 

त्वं यन्नो भजसे विकासमपि तद्युक्तं गुणाढ्यस्य ते ॥ १२७ ॥

 
कज भज विकासमभितस्त्यज संकोचं भ्रमत्ययं भ्रमरः ।

यद्यपि न भवति कार्यं तथापि तुष्टस्तनोत्ययं कीर्तिम् ॥ १२८ ॥

 
कोशं विकासय कुशेशय संश्रितालिं
 

प्रीतिं कुरुष्व यदयं दिवसस्तवास्ते ।

दोषागमे निबिडराजकरप्रतापे
 

दुस्थे समेष्यति पुनस्तव कः समीपे ॥ १२९ ॥