This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
छायापि ते न सुलभा फलमस्तु दूरे

त्वं निष्फलो वरमहो सुखसेवनीयः ॥ १०५ ॥

 
रे माकन्द मरन्दसुन्दरमिदं त्वन्मञ्जरीजृम्भितं

मत्वा त्वामयमेति मुद्रितमुखः काकः कुरूपाप्ग्रणीः ।

मान्यस्तद्भवता नचैकपिकवद्वर्णस्य सावर्ण्यतो
 

नो वर्णाकृतिसाम्यसङ्गिनि जने मुह्यन्ति मेधाविनः ॥ १०६ ॥

 
कन्दे सुन्दरता दले सरलता वर्णेऽपि संपूर्णता

स्कन्धे बन्धुरता फले सरसता कस्यापरस्येदृशी ।

एकस्त्वं सहकार खिन्नपथिकाधारः स्थितः सत्पथे
 

दीर्घायुर्भव साधु साधु विधिना मेधाविना निर्मितः ॥ १०७ ॥
 

 
जातो मार्गपरिश्रमव्यपगमस्तापः प्रशान्तितिं गतः

संपन्नं नच मञ्जरीपरिमलैर्घाघ्राणस्य संतर्पणम् ।

प्राप्ता तृप्तिरनश्वरैः फलभरैस्त्वत्तस्तदा पृच्छ्यते
 
१२१
 

गच्छामः सहकार सज्जन भज त्वं कल्पवृक्षश्रियम् ॥ १०८ ॥

 
छायामायासनाशे प्रगुणयसि नृणामुत्सवेषु च्छदानि

प्रीतौ पुष्पंधयानां मधुपिकनिकरस्त्वागते कारकाणि ।

र्मक्लान्तार्थिसार्थक्लमशमनविधौ पाकपिङ्गं फलौघं
 

तत्त्वं विश्वोपकारार्पितविभवकृतानन्द माकन्दनन्द । १०९ ॥

 
दृष्टे सति प्रविलसत्सहकारवृक्षे
 

किं किंशुकेष्वभिरुचिं कुरुते मिलिन्दः ।

खास्वादिते सति सरोरुहनीरपूरे
 
For Private And Personal Use Only
 

लीलालवालजलमिच्छति किं मरालः ॥ ११० ॥

 
वहसि बलिभुजां कुलानि मौलौ यदि सहकार तदत्र को निषेद्धा ।

परमुदयति पल्लवाञ्चलेषु स्फुरदलिभिस्तव सौरभप्रसिद्धिः ॥ १११ ॥

 
अर्काः केचन केचिदक्षतरवः केचिद्वयःक्ष्माभृतो

निम्बाः केचन केचिदत्र विपिने वक्राः करीरद्रुमाः ।