This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
छायापि ते न सुलभा फलमस्तु दूरे
त्वं निष्फलो वरमहो सुखसेवनीयः ॥ १०५ ॥
रे माकन्द मरन्दसुन्दरमिदं त्वन्मञ्जरीजृम्भितं
मत्वा त्वामयमेति मुद्रितमुखः काकः कुरूपाप्रणीः ।
मान्यस्तद्भवता नचैकपिकवद्वर्णस्य सावर्ण्यतो
 
नो वर्णाकृतिसाम्यसङ्गिनि जने मुह्यन्ति मेधाविनः ॥ १०६ ॥
कन्दे सुन्दरता दले सरलता वर्णेऽपि संपूर्णता
स्कन्धे बन्धुरता फले सरसता कस्यापरस्येदृशी ।
एकस्त्वं सहकार खिन्नपथिकाधारः स्थितः सत्पथे
 
दीर्घायुर्भव साधु साधु विधिना मेधाविना निर्मितः ॥ १०७ ॥
 
जातो मार्गपरिश्रमव्यपगमस्तापः प्रशान्ति गतः
संपन्नं नच मञ्जरीपरिमलैर्घाणस्य संतर्पणम् ।
प्राप्ता तृप्तिरनश्वरैः फलभरैस्त्वत्तस्तदा पृच्छ्यते
 
१२१
 
गच्छामः सहकार सज्जन भज त्वं कल्पवृक्षश्रियम् ॥ १०८ ॥
छायामायासनाशे प्रगुणयसि नृणामुत्सवेषु च्छदानि
प्रीतौ पुष्पंधयानां मधुपिकनिकरस्त्वागते कारकाणि ।
धर्मक्लान्तार्थिसार्थक्लमशमनविधौ पाकपिङ्गं फलौघं
 
तत्त्वं विश्वोपकारार्पितविभवकृतानन्द माकन्दनन्द । १०९ ॥
दृष्टे सति प्रविलसत्सहकारवृक्षे
 
किं किंशुकेष्वभिरुचिं कुरुते मिलिन्दः ।
आखादिते सति सरोरुहनीरपूरे
 
For Private And Personal Use Only
 
लीलालवालजलमिच्छति किं मरालः ॥ ११० ॥
वहसि बलिभुजां कुलानि मौलौ यदि सहकार तदत्र को निषेद्धा ।
परमुदयति पल्लवाञ्चलेषु स्फुरदलिभिस्तव सौरभप्रसिद्धिः ॥ १११ ॥
अर्काः केचन केचिदक्षतरवः केचिद्वयःक्ष्माभृतो
निम्बाः केचन केचिदत्र विपिने वक्राः करीरद्रुमाः ।