This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
समयवशेन यदद्य फलं जातं तव सहकार ।
भ्रातस्तद्भवतार्तजने कर्तव्यो न नकारः ॥ ९२ ॥
सौरभ्यगर्भमकरन्द कर
म्बितानि
 
Acharya Shri Kailassagarsuri Gyanmandir
 
पङ्केरुहाण्यपि विहाय समागतस्त्वाम् ।
संसारसार सहकार तथा विधेयं
 
येनोपहासविषयो न भवेद्विरेफः ॥ ९३ ॥
 
उत्फुल्लरम्य सहकार रसालबन्धो
 
कूजत्पिकावलिनिवास तथा विधेहि ।
गुञ्जममरकस्त्वयि बद्धतृष्णो
नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान् ॥ ९४ ॥
येऽमी ते मुकुलोद्गमादनुदिनं त्वामाश्रिताः षट्पदा-
स्ते भ्राम्यन्ति फलाहिर्बहिरहो दृष्ट्वा न संभाषते ।
ये कीटास्तव दृक्पथं न च गतास्त्वेतत्फलाभ्यन्तरे
धिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान् ॥ ९५ ॥
न ताहक्क
बूरे न च मलयजे नो मृगमदे
फले वा पुष्पे वा तव भवति यादृक्परिमलः ।
परं त्वेको दोषस्त्वयि खलु रसालेऽधिक गुणे
 
पिके वा काके वा गुरुलघुविशेषं न मनुषे ॥ ९६ ॥
यदपि किल वसन्ते वीरुधः शाखिनो वा
 
फलकुसुमसमृद्ध्या शोभमाना भवन्ति ।
तदपि युवजनानां प्रीतये कोकिलोऽसा
 
वभिनवकलिकालीभारशाली रसालः ॥ ९७ ॥
उत्तंसकौतुकरसेन विलासिनीनां
लूनानि यस्य नखरैरपि पल्लवानि ।
उद्यानमण्डनतरो सहकार सत्व-
मङ्गारकारकरगोचरतां गतोऽसि ॥ ९८ ॥
 
For Private And Personal Use Only