This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
११८
 
www.kobatirth.org.
 
काव्यमाला ।
 
अन्तःप्रतप्तमरुसैकतदह्यमान-

मूलस्य चम्पकतरोः क्व विकाशचिन्ता ।

प्रायो भवत्यनुचितस्थितदेशभाजां

श्रेयः स्वजीवपरिपालनमात्रमेव ॥ ८४ ॥

 
केनापि चम्पकतरो बत रोपितोऽसि

कुग्रामपामरजनान्तिकवाटिकायाम् ।

यत्र प्ररूढनवशाखविवृद्धिलोभा-
Acharya Shri Kailassagarsuri Gyanmandir
 

द्
गोभग्नवाटघट नोचितपल्लवोऽसि ॥ ८५ ॥
 

 
उद्यानपाल कलशाम्बुनिषेचनाना-

मेतस्य चम्पकतरोरयमेव कालः ।

तस्मिंश्च[^१] धर्मनिहतेऽपि घनाम्बुनाथ

संवर्धितेऽप्युभयथा न तवोपयोगः ॥ ८६ ॥

 
एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी
 

संचारोऽस्ति न नागरस्य विषयोच्छिन्नं मुनीनां मनः ।

धूमेनातिसुगन्धिनात्र विटपे दिक्चक्रमामोदय-

न्
नामूलं परिदह्यते गुरुतरः कस्मै किमाचक्ष्महे ॥ ८७ ॥
 

(इति चम्पकान्योक्तयः ।)
 

 
अथ सहकारान्योक्तयः ।
 

गाता कोकिल एव ज्ञाता पुनरेव सहकारः ।
 

यः पञ्चममुपगायति यस्यास्थिषु विपुलपुलकमुकुलानि ।॥ ८८ ॥

 
यद्यपि दिशि दिशि तरवः परिमलमत्तालिपालिवाचालाः ।

तदपि स एव रसालः कोकिलहृदये सदा वसति ॥ ८९ ॥

 
मञ्जरिभिः पिकनिकरं रजोभिरलिनः फलैश्च पान्थजनम् ।

मार्गसहकार नितरामुपकुर्वन्नन्द चिरकालम् ॥ ९० ॥

 
मधुसमयादतिपल्लवितः कस्तरुरिह न विशालः ।

यं रमयति कलकण्ठगणः स पुनर्जयति रसालः ॥ ९१ ॥

 
[^
१.] 'अस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः' इयपि पाठ:.
 
For Private And Personal Use Only