This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने

येषां गन्धगुणः सदापि वसति प्रायेण पुष्पश्रिया ।

प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातावदातात्मना
 

योऽयं गन्धगुणस्त्वया प्रकटितः काक्वासाविह प्राप्यते ॥ ७६ ॥

 
मलओस चन्दणुचिय नइ मुह हीरन्त चन्दणदुमोहो ।

पब्
भट्टं पिहु मलयाउ चन्दणं जायइ महग्म् ॥ ७७ ॥
 

( इति चन्दनवृक्षान्योक्तयः ।)
 

 
अथ चम्पकान्योक्तयः ।
 

साधारणतरुबुद्ध्या न मया रचितस्तवालवालोऽपि ।

लज्जयसि मामिदानीं चम्पक भुवनाधिवासिभिः कुसुमैः ॥ ७८ ॥

 
कोपं चम्पक मुञ्च याचकजनैरायाचितस्त्वं सखे
 

माम्लासीः परितो विलोकय तरुरून्कस्तेऽधिरूढस्तुलाम् ।

कोपश्चेन्निहितस्तवास्ति हृदये धात्रे तदा कुप्यता-

मित्थं येन सुवर्णवर्णकुसुमामोदाद्वितीयः कृतः ॥ ७९ ॥

 
सौभाग्यं कुसुमावलीषु विपुलं सौन्दर्यमर्यादया
 

पुष्पं चम्पक निर्मितं च विधिना स्वर्णातिवर्णाकृति ।

गन्धोऽप्येणमदाभिमानविजयी काठिन्यमन्तर्गतं
 

ज्ञात्वा दोषपराङ्मुखो मधुकरः सङ्गं न धत्ते त्वया ॥ ८० ॥

 
रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः ।

कामिनस्तु जगृहुस्तदशेषं ग्राहका हि गुणिनां कति न स्युः ॥८१॥

 
यन्नादृतस्त्वमलिना मलिनाशयेन
 

किं तेन चम्पक विषादमुरीकरोषि ।

विश्वाभिरामनवनीरदनीलवेषाः
 

केशाः कुशेशयदृशां कुशलीभवन्तु ॥ ८२ ॥

 
सुवर्णवर्णेन वृणीष्व गौरवं सौरभ्यभारेण जगद्वशीकुरु ।

इति क्षतिर्गन्धफलि स्फुटं तव प्राप्ता न यस्मान्मधुपेन संगतिः॥८३॥
 
For Private And Personal Use Only