This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
मृदूनां खादूनां लघुरपि फलानां न विभव-

स्तवाशोक स्तोकः स्तबकमहिमा सोऽप्यसुरभिः ।
 

यदेतन्नो तन्वीकरचरणलावण्यसुभगं
 

प्रवालं बालं स्यात्तरुषु स कलङ्कः किमपरः ॥ ६२ ॥
 

( इति किङ्केल्लिपादपान्योक्तयः ।)
 

 
अथ चन्दनान्योक्तयः ।
 

 
सन्त्येव मिलिताकाशा महीयांसो महीरुहः ।

तथापि जगतश्चित्तनन्दनश्चन्दनद्रुमः ॥ ६३ ॥

 
के के तमालफलुसालरसालसाल-

हिन्तालतालकृतमालगणा न सन्ति ।

एकेन तेन वनमण्डनचन्दनेन
 

संवासितं वनमिदं मलयाचलस्य ॥ ६४ ॥

 
कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणा-

मत्यानन्दं जनयतु फलैः कोऽपि लोकांश्चिनोतु ।

धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं
 

संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ६५ ॥

 
अन्तः केचन केचनापि हि दले केचित्तथा पल्लवे

मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः ।

सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः
 

सर्वाङ्गे सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ॥६६॥

 
केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः
 

केऽप्यन्ये फलहारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः ।

धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः
 
११५
 
For Private And Personal Use Only
 

शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम् ॥ ६७ ॥

 
आतश्चन्दन किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा

गन्धस्यापि महाविषाः फणभृतो गुप्त्यै यदेते कृताः ।