This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
११४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता

जातोऽसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः ।

नानादेशसमागतैश्च पथिकैराकाक्रान्तमन्यैः खगै-

स्तं लब्धावसरोऽपि वृक्ष शकुनैर्दूरे स्थितो वीक्ष्यते ॥ ५५ ॥

 
केचित्कण्टकिनः कटुत्वकलिताः केचिद्द्विजिह्वाश्रयाः
 

स्तब्धाः केचन केsपि सत्तमदलाः केचित्सदा निष्फलाः ।

अत्यन्तं फलिनोऽपि नीरसफला वृक्षा इव खामिनो
 

जाताः संप्रति कुत्र यान्तु पथिकाश्छायाफलाकाङ्क्षिणः ॥५६॥

 
संकेतं मधुपावलीविरचितैर्झाङ्कारसारारवैः

शस्यं लास्यविधिं समीरलहरीप्रेोरेङ्खोलितैः पल्लवैः ।

वादित्रं खलु कोकिलाकलरुतैः संपादयन्सेवकी-

भूयोसावृतुराजमागतमहो किं सेवते दुष्कृती ॥ ५७ ॥

 
माकुप्पमग्गपायव मग्गच्छालूरणेण अणवरयम् ।

उमगत्थे फलिए (?) मग्गत्थानेव गिह्णन्ति ॥ ५८ ॥

 
पइमुक्काह विवरतरु फिट्टइ पत्तत्तणं न पत्ताहम् ।

तुह पुण च्छाया जइ होइ तारिसी तेहिं पत्तेहिम् ॥ ५९ ॥

( इति सामान्यवृक्षान्योक्तयः ।)

 
अथ वृक्षविशेषणपद्धतौ किङ्केल्लिभूमीरुहान्योक्तयः ।

 
किं ते नम्रतया किमुन्नततया किं वा घनच्छायया
 

किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया ।

यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं
 

न खादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥६० ॥

 
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-

स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।

कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
 
सबै

सर्वे
तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ ६१ ॥
 
For Private And Personal Use Only