This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
११४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता
जातोऽसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः ।
नानादेशसमागतैश्च पथिकैराकान्तमन्यैः खगै-
स्तं लब्धावसरोऽपि वृक्ष शकुनैर्दूरे स्थितो वीक्ष्यते ॥ ५५ ॥
केचित्कण्टकिनः कटुत्वकलिताः केचिद्विजिह्वाश्रयाः
 
स्तब्धाः केचन केsपि सत्तमदलाः केचित्सदा निष्फलाः ।
अत्यन्तं फलिनोऽपि नीरसफला वृक्षा इव खामिनो
 
जाताः संप्रति कुत्र यान्तु पथिकाइछायाफलाकाङ्क्षिणः ॥५६॥
संकेतं मधुपावलीविरचितैर्झङ्कारसारारवैः
शस्यं लास्यविधिं समीरलहरीप्रेोलितैः पल्लवैः ।
वादित्रं खलु कोकिलाकलरुतैः संपादयन्सेवकी-
भूयोसावृतुराजमागतमहो किं सेवते दुष्कृती ॥ ५७ ॥
माकुप्पमग्गपायव मग्गच्छालूरणेण अणवरयम् ।
उमगत्थे फलिए (?) मगत्थानेव गिह्णन्ति ॥ ५८ ॥
पइमुक्काह विवरतरु फिट्टइ पत्तत्तणं न पत्ताहम् ।
तुह पुण च्छाया जइ होइ तारिसी तेहिं पत्तेहिम् ॥ ५९ ॥
( इति सामान्यवृक्षान्योक्तयः ।)
अथ वृक्षविशेषणपद्धतौ किङ्केल्लिभूमीरुहान्योक्तयः ।
किं ते नम्रतया किमुन्नततया किं वा घनच्छायया
 
किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया ।
यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं
 
न खादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥६० ॥
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
 
सबै तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ ६१ ॥
 
For Private And Personal Use Only