This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
निर्यन्निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलै-

स्ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥ ४८ ॥

 
भुक्तानि यैस्तव फलानि पचेलिमानि

क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् ।
 

ते पक्षिणो जलरयेण विकृष्यमाणं
 

पश्यन्ति पादप भवन्तममी तटस्थाः ॥ ४९ ॥
 

 
विपन्नं पद्मिन्या मृतमनिमिषैर्यातमलिभिः
 

खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः ।

दशां दीनां नीते सरसि विषमग्रीष्मदिवसः
सैः
कुलीनत्वादास्ते तटरुहतरुः कोऽपि तदपि ॥ ५० ॥

 
शाखोटशाल्मलिपलाशकरीरकाद्याः
 

शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः ।

युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मी
 
११३
 
मीं
सौरभ्यसंभवविधिस्तु हरेरधीनः ॥ ५१ ॥

 
पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति

स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति ।

[^१]
पर्यालोच्य महातरो तव घनच्छायां वयं संश्रिता-

स्तत्त्वत्कोटरवासिनो द्विरसना दूरीकरिष्यन्ति नः ॥ ५२ ॥

 
हिमसमयो वनवह्निर्जवनः पवनस्तडिल्लताविभवम् ।

हन्त सहन्ते यावत्तावद्द्रुम कुरु परोपकृतिम् ॥ ५३ ॥

 
ये पूर्वेवं परिपालिताः फलभरच्छायादिभिः प्राणिनो
 

विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते सांप्रतम् ।

एता: संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो
 

यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥ ५४ ॥
 
For Private And Personal Use Only
 

 
[^
१.] 'यावत्तत्क्षणमाश्रयन्ति गुणिन: क्लान्तिच्छिदे पादपं तावत्कोटर निर्गतै रहि गणैर्दूरं

समुत्सारितः' इति पाठान्तरम्.
 
२४