This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
११२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं

यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहाम् ॥ ४० ॥
 

 
प्रत्यग्रैः पुष्पनिचयैस्तरु॑रुर्यैरेव शोभितः ।
 

जहासि जीर्णांस्तानेव किं वा चित्रं कुजन्मनः ॥ ४१ ॥
 

 
रोलम्बैर्न विलम्बितं विघटितं धूमाकुलै: कोकिलै-

र्मायूरैश्चलितं पुरैव नभसा कीरैरधीरैर्गतम् ।

एकेनापि सपल्लवेन तरुणा दावानलोपप्लव:

सोढः कोऽपि विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः ॥ ४२ ॥

 
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
 

धन्या महीरुहो येभ्यो विमुखा यान्ति नार्थिनः ॥ ४३ ॥
 

 
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।

मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ४४ ॥

 
भुक्तं स्वादु फलं कृतं च शयनं शाखाग्रजैः पल्लवै-

स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः ।

विश्रान्ताः सुचिरं परं सुमनसः सन्तः किमत्रोच्यते

त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनर्दर्शनम् ॥ ४५ ॥

 
जातो मार्गे सुरभिकुसुमः सत्फलो निम्नशाखः

स्फीताभोगो बहुलविटपः स्वादुतोयोपगूढः ।

नैवात्मार्थं वहति महतीं पादपेन्द्रः श्रियं ता-

मापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ४६॥

 
मूलं योगिभिरुद्धृतं निवसितं वासोर्थिभिर्वल्कलं

भूषार्थी च जनश्चिनोति कुसुमं भुङ्क्ते क्षुधार्तः फलम् ।

छायामातपिनो विशन्ति विचिता निद्रालुभिः पल्लवाः
 

कल्पात्स्वस्य तरोरिवेह भवतः सर्वाः परार्थाः श्रियः ॥ ४७ ॥

 
भ्रा
म्यद्भृङ्गभरावनम्रकुसुमश्च्योतन्मदोद्गन्धिषु

छायावत्सु तलेषु पान्थनिचया विश्रम्य गेहेष्विव ।
 
For Private And Personal Use Only