This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
११२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं
यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहाम् ॥ ४० ॥
 
प्रत्यग्रैः पुष्पनिचयैस्तरु॑र्यैरेव शोभितः ।
 
जहासि जीर्णांस्तानेव किंवा चित्रं कुजन्मनः ॥ ४१ ॥
 
रोलम्बैर्न विलम्बितं विघटितं धूमाकुलै: कोकिलै-
र्मायूरैश्चलितं पुरैव नभसा कीरैरधीरैर्गतम् ।
एकेनापि सपल्लवेन तरुणा दावानलोपप्लव:
सोढः कोऽपि विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः ॥ ४२ ॥
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
 
धन्या महीरुहो येभ्यो विमुखा यान्ति नार्थिनः ॥ ४३ ॥
 
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ४४ ॥
भुक्तं स्वादु फलं कृतं च शयनं शाखाग्रजैः पल्लवै-
स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः ।
विश्रान्ताः सुचिरं परं सुमनसः सन्तः किमत्रोच्यते
त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनर्दर्शनम् ॥ ४५ ॥
जातो मार्गे सुरभिकुसुमः सत्फलो निम्नशाखः
स्फीताभोगो बहुलविटपः स्वादुतोयोपगूढः ।
नैवात्मार्थ वहति महतीं पादपेन्द्रः श्रियं ता-
मापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ४६॥
मूलं योगिभिरुद्धृतं निवसितं वासोर्थिभिर्वल्कलं
भूषार्थी च जनश्चिनोति कुसुमं भुते क्षुधातः फलम् ।
छायामातपिनो विशन्ति विचिता निद्रालुभिः पल्लवाः
 
कल्पात्स्वस्य तरोरिवेह भवतः सर्वाः परार्थाः श्रियः ॥ ४७ ॥
आम्यद्भृङ्गभरावनम्रकुसुमश्योतन्मदोद्गन्धिषु
छायावत्सु तलेषु पान्थनिचया विश्रम्य गेहेष्विव ।
 
For Private And Personal Use Only