This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
छायां संततशीतलां विरचयंश्चण्डांशुतप्ताङ्गिनां

सौजन्यं तरुराज भो प्रथय यत्ते रत्नगर्भा प्रसूः ॥ ३३ ॥

 
छायासुप्तमृगः शकुन्तनिवहैर्विष्ठाविलिप्तच्छदः

कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः ।

विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एकस्तरु-

र्यत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोऽन्ये द्रुमाः ॥ ३४ ॥

 
गतास्ते विस्तीर्णस्तबकभरसौरभ्यलहरी-

परीतव्योमानः प्रकृतिगुरवः केऽपि तरवः ।

इहोद्याने संप्रत्यहह परिशिष्टाः क्रमवशा-

दमी वल्मीकाद्या भुजगकुललीलावसतयः ॥ ३५ ॥

 
हंहो पान्थ किमाकुलः श्रमवशादत्युन्नतं धावसि

प्रायेणास्य महाद्रुमस्य भवता वार्तापि नाकर्णिता ।

मूलं सिंहसमाकुलं तु शिखरं प्रोद्दण्डतुण्डाः खगा
 

मध्ये कोटरभाजि भीषणफणाः फूत्कुर्वते पन्नगाः ॥ ३६ ॥

 
शाखाभिर्विततीभविष्यति दलैस्तेजांसि तिग्मद्युते-

रन्तर्धास्यति यास्यतीह मधुपश्रेणी रसं कौसुमम् ।

अध्वन्यान्सुखिनः करिष्यति फलैर्यत्रेयमाशाभव-

त्सोऽयं मार्गतरुर्हहा विधिवशाद्दग्धो दवार्चिष्मता ॥ ३७ ॥

 
तीव्रो निदाघसमयो बहुपथिकजनश्च मारवः पन्थाः ।

मार्गस्थस्तरुरेकः कियतां संतापमपनयति ॥ ३८ ॥
मार्ग

 
मार्गं
विहाय गिरिकन्दरगह्वरेषु
 

वृक्षाः फलन्ति यदि नाम फलन्तु किं तैः I

शाखाग्रजानि कुसुमानि फलानि मार्गे

गृह्णन्ति यस्य पथिकास्तरुरेष धन्यः ॥ ३९ ॥

 
आयान्ति त्वरितं गभीरसरितां कूलेषु भूमीरुहा
 

मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परम् ।
 
For Private And Personal Use Only
 
१११