This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
११०
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
कलयति किं न सदा फलतां बहुफलतां च स वृक्षः ।
यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ २५ ॥
कुसुमं पुनरबहुफलं तरुजातेरिति रीतिः ।
कृशकुसुमे सति बहुफलता तरुवरनवनीतिः ॥ २६ ॥
शशविश्रामिणः सर्वे सन्ति सर्वत्र पादपाः ।
 
स एव विरल: शाखी यत्र विश्रमते करी ॥ २७ ॥
वने वने सन्ति वनेचराणां निवासयोग्यास्तरवोऽपि किं तैः ।
स पुण्यशाखी क्वचिदेक एव यस्याश्रयं वाञ्छति वारणेन्द्रः ॥२८॥
एणश्रेणिः शशकपरिषज्जम्बुकानां कुटुम्ब
 
केकिव्यूहः श्रयति सहसा यत्र तत्रापि गुञ्जे ।
कोऽसौ धन्यः कथय सुकृती पादपोऽश्रंलिहश्री-
र्यस्य च्छायां श्रयति सहसा आतपात: करीन्द्रः ॥ २९ ॥
भीष्मग्रीष्मखरांशुतापमसमं वर्षाम्बुतापक्लमं
भेदच्छेदमुखं कदर्थनमलं मर्त्यादिभिर्निर्मितम् ।
सर्वग्रासिद वानलप्रसृमरज्वालोत्करालिङ्गनं
हंहो वृक्ष सहख जैनमुनिवद्यत्त्वं क्षमैकाश्रयः ॥ ३० ॥
किं जातोऽसि चतुष्पथे घनतरं छन्नोऽसि किं छायया
छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः ।
हे सद्वृक्ष सहख संप्रति सखे शाखाशिखाकर्षण-
क्षोभामोटनभञ्जनानि जनतः खैरेव दुश्चेष्टितैः ॥ ३१ ॥
आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः
पुष्पैः षट्टुरणाः
फलैः शकुनयो घर्मार्दिताश्छायया ।
स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत-
स्त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदान्ये द्रुमाः ॥ ३२ ॥
कुर्वन्दमण्डलस्य कुसुमामोदप्रदानोन्मुखं
संप्रीणन्प्रसभं मनोहरफलखादार्पणादध्वगान् ।
 
For Private And Personal Use Only