This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
मालत्युक्तिर्वालकोक्तिः केतक्युक्तिर्बुधैर्मता ।

पनसोक्तिः कदल्युक्तिर्द्राक्षोक्तिर्दाडिमोक्तयः ॥ १२ ॥

 
नारिकेल्युक्तयश्चापि तालवृक्षोक्तयस्ततः ।

भूर्जद्रुमोक्तयो ज्ञेयाश्वत्थ (?) वृक्षोक्तयस्तथा ॥ १३ ॥

 
न्यग्रोधान्योक्तयस्तद्वन्मधूकान्योक्तयः पुनः ।

इक्ष्वन्योक्तिश्च पीलूक्तिर्बदर्यन्योक्तयोऽपि च ॥ १४ ॥

 
शाल्मल्यन्योक्तयश्चैवं निम्बभूमीरुहोक्तयः ।

खदिरान्योक्तयः ख्याता वंशजात्युक्तयस्तथा ॥ १५ ॥

 
किंशुकान्योक्तयस्तद्वत्पलाशकुसुमोक्तयः ।
 

बब्बूलान्योक्तयो ज्ञेयाः शाखोटान्योक्तयः स्फुटाः ॥ १६ ॥

 
चिश्चिण्युक्तिः करीरोक्तिः कण्टकोक्तिस्ततः परम् ।

कन्थेर्युक्तिश्च बिल्वोक्तिरर्कक्षोणीरुहोक्तयः ॥ १७ ॥

 
जवासोक्तिर्यवस्योक्तिः शाल्युक्तिश्च तिलोक्तयः ।

ततो विशिष्टमञ्जिष्ठान्योक्तयो विजयोक्तयः ॥ १८ ॥

 
दक्षलक्षप्रियतमा तमाकूक्तिः प्रकीर्तिता ।

लशुनोक्तिर्बादरोक्तिः फेनिलान्योक्तयः पराः ॥ १९ ॥

 
कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता ।

धत्तूरपादपान्योक्तिरवधेया तृणोक्तयः ॥ २० ॥

 
नागवल्लीदलान्योक्तिस्तुम्बिवल्ल्युक्तयः पुनः ।

कारेल्यन्योक्तयो ज्ञेयाः कोहलिन्युक्तयो वराः ॥ २१ ॥
 

 
अथ वनस्पतिकायाधिकारपद्धतौ प्रथमं सामान्यवृक्षान्योक्तयः ॥

 
छायामन्यस्य कुर्वन्ति स्वयं तिष्ठन्ति चातपे ।

फलन्ति च परार्थे च नात्महेतोर्महाद्रुमाः ॥ २२ ॥

 
वर्त्मनि वर्त्मनि तरवः पथि पथिकजनैरुपास्यते छाया ।

स च नैव चिरं विटपी यं गृहमाप्तोऽध्वगः स्मरति ॥ २३ ॥

 
शाखाशतचितवृतयः सन्ति कियन्तो न कानने तरवः ।

परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ॥ २४ ॥
 
For Private And Personal Use Only
 
१०९