This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
मालत्युक्तिर्वालकोक्तिः केतक्युक्तिर्बुधैर्मता ।
पनसोक्तिः कदल्युक्तिर्द्राक्षोक्तिर्दाडिमोक्तयः ॥ १२ ॥
नारिकेल्युक्तयश्चापि तालवृक्षोक्तयस्ततः ।
भूर्जद्रुमोक्तयो ज्ञेयाश्वत्थ (?) वृक्षोक्तयस्तथा ॥ १३ ॥
न्यग्रोधान्योक्तयस्तद्वन्मधूकान्योक्तयः पुनः ।
इक्ष्वन्योक्तिश्च पीलूक्तिर्बदर्यन्योक्तयोऽपि च ॥ १४ ॥
शाल्मल्यन्योक्तयश्चैवं निम्बभूमीरुहोक्तयः ।
खदिरान्योक्तयः ख्याता वंशजात्युक्तयस्तथा ॥ १५ ॥
किंशुकान्योक्तयस्तद्वत्पलाशकुसुमोक्तयः ।
 
बब्बूलान्योक्तयो ज्ञेयाः शाखोटान्योक्तयः स्फुटाः ॥ १६ ॥
चिश्चिण्युक्तिः करीरोक्तिः कण्टकोक्तिस्ततः परम् ।
कन्थेर्युक्तिश्च बिल्वोक्तिरर्कक्षोणीरुहोक्तयः ॥ १७ ॥
जवासोक्तिर्यवस्योक्तिः शाल्युक्तिश्च तिलोक्तयः ।
ततो विशिष्टमञ्जिष्ठान्योक्तयो विजयोक्तयः ॥ १८ ॥
दक्षलक्षप्रियतमा तमाकूक्तिः प्रकीर्तिता ।
लशुनोक्तिर्बादरोक्तिः फेनिलान्योक्तयः पराः ॥ १९ ॥
कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता ।
धत्तूरपादपान्योक्तिरवधेया तृणोक्तयः ॥ २० ॥
नागवल्लीदलान्योक्तिस्तुम्बिवल्युक्तयः पुनः ।
कारेल्यन्योक्तयो ज्ञेयाः कोहलिन्युक्तयो वराः ॥ २१ ॥
 
अथ वनस्पतिकायाधिकारपद्धतौ प्रथमं सामान्यवृक्षान्योक्तयः ॥
छायामन्यस्य कुर्वन्ति स्वयं तिष्ठन्ति चातपे ।
फलन्ति च परार्थे च नात्महेतोर्महाद्रुमाः ॥ २२ ॥
वर्त्मनि वर्त्मनि तरवः पथि पथिकजनैरुपास्यते छाया ।
स च नैव चिरं विटपी यं गृहमाप्तोऽध्वगः स्मरति ॥ २३ ॥
शाखाशतचितवृतयः सन्ति कियन्तो न कानने तरवः ।
परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ॥ २४ ॥
 
For Private And Personal Use Only
 
१०९