This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांशवः ॥ ११३ ॥
परमो मरुत्सखानेस्तेजोवृद्धिं तनोति तज्जातु ।
 
दीपं हरति तदस्य ज्ञातं प्रतिपन्ननिर्वहणम् ॥ ११४ ॥
प्राणास्त्वमेव जगतः पवनस्त्वमेव
 
१०७
 
विश्वं पुनासि परितो परितो विहृत्य ।
एकं पुनः सकलभूषण दूषणं ते
 
वहेः सखा भवसि यद्भवनं दिक्षोः ॥ ११५ ॥
शाखाभिर्हरिता दिशः कलयिता श्रीसंविभागोत्सवं
तारोल्लम्बकुटुम्बके प्रथयिता पान्थातिथेयीमसौ ।
इत्थं नाथमनोरथप्रथिमभिः सार्धं प्रवृद्धे पुरा
 
हा दुर्वात किमाततान तदिदं बाले रसाले भवान् ॥ ११६ ॥
कोऽयं भ्रान्तिप्रकारस्तव पवनपदं लोकपादाहतीनां
तेजस्वित्रा तसेव्ये नभसि नयसि यत्पांशुपूरं प्रतिष्ठाम् ।
अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्ताव दास्तां
 
केनोपायेन सह्यो वपुषि कलुषतादोषपोषस्तवेह ॥ ११७ ॥
हंहो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां
शाखाघर्षणजः स कोऽपि सुचिरं जज्वाल दावानलः ।
येनादायि पलायमानहरिण भस्मीभवद्भूरुहं
 
शुप्यन्निर्झरमुत्पतत्खगकुलं वेलद्भुजङ्गं वनम् ॥ ११८ ॥
अहह चण्डसमीरण दारुणं किमिदमाचरितं चरितं त्वया ।
यदिह चातकचञ्ञ्जपुटोदरे पतति वारि तदेव निवारितम् ॥ ११९॥
इति वायोरन्योक्तयः ।
 
For Private And Personal Use Only
 
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभहार कवृन्दनृन्दारक-
वृन्दारकरा जपरमगुरुभट्टार कश्री १९ श्री विजयानन्दसूरिशिष्यभुजिष्यपण्डित-
हंसविजयगणिसमुच्चित्तायामन्योक्तिमुक्तावल्यां जलाग्निसमीरा-
न्योक्तिनिरूपकः षष्ठः परिच्छेदः ॥ ६ ॥