This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१०६
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता

धूमैरन्तरिताः स्वभावमलिनैराशामही तापिता ।

भस्मीकृत्य सुपुष्पपल्लवफलैर्नग्राम्नान्महापादपा-

नुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ १०६ ॥

( इति दावानलान्योक्तयः । )
 

 
अथ धूम्रस्य
 

कामं श्यामतनुस्तथा मलिनयत्यावासवस्त्रादिकं
 

लोकं रोदयते भनक्ति जनतागोष्ठीं क्षणेनापि यः ।
 

मार्गेऽप्यङ्गुलिलग्न एव [^१]भवतः खाभाविनः श्रेयसे
 

हा खास्वाहाप्रिय धूममङ्गजमिमं सूत्वा न किं लज्जितः ॥ १०७॥

 
धूमः पयोधरपदं कथमप्यवाप्य
 

वर्षाम्बुभिः शमयति ज्वलनस्य तेजः ।

दैवादवाप्य ननु नीचजनः प्रतिष्ठां
 

प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ १०८ ॥

 
अथ वायुकायाधिकारपद्धतौ वायोरन्योक्तयः ।

 
क्षणादसारं सारं वा वस्तु सूक्ष्म: (क्ष्मं) परीक्ष्यते ।

निश्चिनोति मरुत्तूर्णं तूलोच्चयशिलोच्चयौ ॥ १०९ ॥

 
वरतरु विघटनपटवः कटवश्चञ्चन्ति वायवो बहवः ।

तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ॥ ११० ॥

 
अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।

मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ १११ ॥

 
तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः ।

समुच्छ्रितान्येव तरून्प्रबाधते महान्महत्स्वेव करोति विक्रियाम्॥११२

 
ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-
त्प

त्पद्भ्
यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् ।
 

 
[^
१.] 'लग्न एव जनकस्याभ्येति' इत्यपि पाठः.
 
For Private And Personal Use Only