This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१०४
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
अथ कूपान्योक्तयः ।

अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् ।

सुखास्वादु सलिलं यत्र पीयते पथिकैः पथि ॥ ९० ॥

 
कूपप्रभवानां परमुचितमपां पट्टबन्धनं मन्ये ।

या शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥ ९१ ॥

 
सगुणैः सेवितोपान्तो विनीतैः प्राप्तदर्शनः ।

नीचोऽपि कूपः सत्पात्रैर्जीवनार्थं समाश्रितः ॥ ९२ ॥

 
चित्रं न तद्यदयमम्बुधिरम्बुदौघ-

सिन्धुप्रवाहपरिपूरतया महीयान् ।

त्वं त्वर्थिनामुपकरोषि यदल्पकूप
 

निष्पीड्य कुक्षियुगलं हि महत्त्वमेतत् ॥ ९३ ॥

 
दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे

परमुपकृतं शेषं वक्तुं चिरं न वयं क्षमाः ।

भवतु सुक्कृतैरध्वन्यानामशेषजलो भवा-

नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ९४ ॥

 
भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि

क्रोडप्रान्तो हितविभवस्याथ किं ते ब्रवीमि ।

येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप

क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ९५ ॥

 
भूयःप्रयासपरिलभ्यकियज्जलस्य
 

रे कूप कोऽपि किमुपैति दोपकण्ठम् ।

कूर्मः किमत्र कुचरित्रजनाभिरामे
 

ग्रामे न चास्ति तटिनी न सरो न वापी ॥ ९६ ॥

( इति कूपान्योक्तयः ।)
 

 
अथ तेजः कायाधिकारपद्धतौ प्रथममग्नेः ।

त्रयस्त्रिंशत्कोटित्रिदशमुख वन्द्योऽसि जगतां

किमेवं दह्यन्ते चपलपवनप्रेरकतया ।
 
For Private And Personal Use Only