This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
१०२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः

कल्लोला: क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् ।

अन्तर्ग्रहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा
 

भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदं विप्लवान् ॥ ७७ ॥

 
छायां प्रकुर्वन्ति नमन्ति पुष्प[ष्पैः] फलं प्रयच्छन्ति तटद्रुमा ये ।

उन्मूल्य तानेव नदी प्रयाति तरङ्गिणां व प्रतिपन्नमस्ति ॥ ७८ ॥
 

 
अथ गङ्गायाः ।
 

यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति ।

तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ ७९ ॥

 
खच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-

मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाहिकाह्निकाह्राय वः ।

भिद्यादुद्यदुदार दर्दुरदरीवैर्ध्दैर्घ्यादरिद्रद्रुम-

द्रोहोद्रेकमदोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ ८० ॥
 

( इति सामान्यविशेषनद्यन्योक्तयः।)
 

 
अथ तटाकान्योक्तयः ।

उद्दामाम्बुदनादनृत्यशिखिनां केकातिरेकाकुले
 

सुप्रापं सलिलं मरुष्वपि तदा निस्तर्षवर्षागमे ।

भीष्मग्रीष्मऋतौ परस्परदरादालोक्यमानं दिशो
 

दीनं मीनकुलं न पालयसि रे कासार कासारताम् ॥ ८१ ॥

 
हंसैर्लब्धप्रशंसैस्तरलितकमलप्रस्तरङ्गैस्तरङ्गै -

र्
नीरैरन्तर्गभीरैर्बकनिकरकृतत्रासलीनैश्च मीनैः ।

पालीरूढद्रुमालीतलसुखशयित स्त्रीप्रणीतैश्च गीतै-

र्भा
ति प्रक्रीडनाभिस्तव सचिवचलञ्च्चक्रवाकस्तटाकः ॥ ८२ ॥

 
किं तेन संभृतवतापि सरोवरेण
 

लोकोपकाररहितेन वनस्थितेन ।

ग्राम्या वरं तनुतरापि तडागिका सा
 

या पूरयत्यनुदिनं जनतामनांसि ॥ ८३ ॥
 
For Private And Personal Use Only