This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
१०२
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः
कल्लोला: क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् ।
अन्तग्रहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा
 
भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदं विप्लवान् ॥ ७७ ॥
छायां प्रकुर्वन्ति नमन्ति पुष्प[ष्पैः] फलं प्रयच्छन्ति तटद्रुमा ये ।
उन्मूल्य तानेव नदी प्रयाति तरङ्गिणां व प्रतिपन्नमस्ति ॥ ७८ ॥
 
अथ गङ्गायाः ।
 
यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति ।
तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ ७९ ॥
खच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाहिकाह्राय वः ।
भिद्यादुद्यदुदार दर्दुरदरीवैर्ध्यादरिद्रद्रुम-
द्रोहोद्रेकमदोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ ८० ॥
 
( इति सामान्यविशेषनद्यन्योक्तयः।)
 
अथ तटाकान्योक्तयः ।
उद्दामाम्बुदनादनृत्यशिखिनां केकातिरेकाकुले
 
सुप्रापं सलिलं मरुष्वपि तदा निस्तर्षवर्षागमे ।
भीष्मग्रीष्मऋतौ परस्परदरादालोक्यमानं दिशो
 
दीनं मीनकुलं न पालयसि रे कासार कासारताम् ॥ ८१ ॥
हंसैर्लब्धप्रशंसैस्तरलितकमलप्रस्तरङ्गैस्तर -
नीरैरन्तर्गभीरैर्बकनिकरकृतत्रासलीनैश्च मीनैः ।
पालीरूढद्रुमालीतलसुखशयित स्त्रीप्रणीतैश्च गीतै-
भति प्रक्रीडनाभिस्तव सचिवचलञ्चक्रवाकस्तटाकः ॥ ८२ ॥
किं तेन संभृतवतापि सरोवरेण
 
लोकोपकाररहितेन वनस्थितेन ।
ग्राम्या वरं तनुतरापि तडागिका सा
 
या पूरयत्यनुदिनं जनतामनांसि ॥ ८३ ॥
 
For Private And Personal Use Only