This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
शश्वत्परोपकृतिकर्मपरा वचोमि-

र्वारांभरैर्घनघटा इव काननानि ॥ १८ ॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
कर्णेजपा अपि सदा कुटिलखभावा

दुष्टाशया निरभिसंधितवैरिभूताः ।

सौहार्दहृष्टहृदया मयि सन्तु येषां
 

जिह्वापटुर्विनिमयेषु गुणा गुणानाम् ॥ १९ ॥

 
किं वानया पिशुनया च न यापि मे स्या-

न्मां स्वीकरोति यदि साधुजनो गुणज्ञः ।

पूर्णेन्दुना कुवलयं प्रतिबोधितं स
 

त्संमीलितं भवति किं तमसो वितानैः ॥ २० ॥

 
श्रीमत्तपागणनभोङ्गणभासनैक-

भास्वत्प्रभाभरसुभासुरभव्यभानोः ।

संदृभ्यते विजयराजगुरोर्नियोगा-

न्मुक्तावली ललितवृत्तमनोज्ञमुक्ता ॥ २१ ॥
 

 
शास्त्राम्बुराशेरधिगम्य रम्यश्रीमद्गुरोरानननीरजाच्च ।

अन्योक्तिमुक्ता जनरञ्जनाय मुक्तावलीयं क्रियतेऽभिरामा ॥ २२ ॥

 
यद्यस्ति व्याख्यानसमाजमध्ये स्थातुं च वक्तंतुं हृदयं प्रकामम् ।

निधाय कण्ठे विशत प्रबुद्धा मुक्तावलीलीं मौक्तिकमालिकावत् ॥ २३ ॥

 
दोषैरदुष्टां सुगुणैर्गरिष्ठां सद्वृत्तमुक्ताफलजालजुष्टाम् ।

परिस्फुरच्चारुविचित्रवर्णीणां विशञ्चितां चित्रकरीं कवीनाम् ॥ २४ ॥
 

(युग्मम्)
 

 
अथ मूलद्वारवृत्तानि ।

अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये ।
 

अन्योक्तिसूक्तमुक्तार्लीलीं समुद्धृत्य श्रुताम्बुधेः ॥ २५ ॥

 
देवाः पूर्वपरिच्छेदे द्विधा पञ्चेन्द्रियाः पुनः ।

स्थलाम्बुसंभवाः सर्वे तिर्यञ्चश्च द्वितीयके ॥ २६ ॥
 
For Private And Personal Use Only