This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
और्वस्यावरणं गिरेश्च शरणं दुर्गं महद्वारणं

भूमेः प्रावरणं कथं कथमहो रत्नाकरो वर्ण्यते ॥ ५६ ॥

 
लक्ष्म्यास्त्वं निलयो निधिश्च पयसां निःशेषरत्नाकरो

मर्यादाभिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् ।

किं त्वेकस्य गृहागतस्य वडवावहेह्नेः सदा तृष्णया
 

क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाड्यध्यमम् ॥ ५७ ॥

 
मार्गासन्नतरावरं विवरिका पर्यन्त शीतद्रुमा
 

यस्यां पान्थजनाः पिबन्ति सलिलं सोत्कण्ठमुत्कण्ठिताः ।

अम्भोधे किमु तैरसंख्यमणिभिः किं वा पयोभिर्घनै-

र्यस्यार।रात्तटमागतैः पथि जनैस्तृष्णातुरैर्गम्यते ॥ ५८ ॥

 
लच्छी धूया जामा उयोहरी तह घरन्निया गङ्गा ।

अमयमयंकाइ सुआ अहो कुडम्बं महो अहिणो ॥ ५९ ॥

 
आकुट्टिऊण नीरं रेवारयणायरम्मि संपत्ता ।

नहु गच्छइ मरुदेसे सव्वं भरिया भरिजन्ति ॥ ६० ॥

 
रयणायस्स न हुया तुच्छ मानिग्गएहिं रयणेहिम् ।

तहविह चन्दसरिच्छा विरला रयणायरे रयणा ॥ ६१ ॥

 
रयणाय रतीरट्ठ्ठियाण पुरिसाण जं च दारिद्दम् ।

सारयणायरलज्जा नहु लज्जा इयर पुरिसाणम् ॥ ६२ ॥

 
सोसन्न गओ गओ रसायलं किं न फुट्टोऽसि ।

आसन्नसण्ठियाणं अन्नं न जलं पियन्ताणम् ॥ ६३ ॥

 
खणिओसि केण इत्थं केणविभरिओसि इत्तिय जलस्स ।

हा हालाहल सायर हा पुढवि निरत्थयं रुद्धा ॥ ६४ ॥

 
जह जह सरिया उज्जल भरेण तह तह किलम्मए उदधी ।

महिलाहिन्तो रिद्धी ईहन्ति कहं महापुरिसा ॥ ६५ ॥

 
महितो सरेहिं पीओ अगत्थिणा वाडवेण संतत्तो ।

दहरहसुएण बद्धो रयणनिही तहवि गम्भीरो ॥ ६६ ॥
 
For Private And Personal Use Only