This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
और्वस्यावरणं गिरेश्च शरणं दुर्ग महद्वारणं
भूमेः प्रावरणं कथं कथमहो रत्नाकरो वर्ण्यते ॥ ५६ ॥
लक्ष्म्यास्त्वं निलयो निधिश्च पयसां निःशेषरत्नाकरो
• मर्यादाभिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् ।
किं त्वेकस्य गृहागतस्य वडवावहे सदा तृष्णया
 
• क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनामध्यमम् ॥ ५७ ॥
मार्गासन्नतरावरं विवरिका पर्यन्त शीतद्रुमा
 
यस्यां पान्थजनाः पिबन्ति सलिलं सोत्कण्ठमुत्कण्ठिताः ।
अम्भोधे किमु तैरसंख्यमणिभिः किं वा पयोभिर्घनै-
र्यस्यार।त्तटमागतैः पथि जनैस्तृष्णातुरैर्गम्यते ॥ ५८ ॥
लच्छी धूया जामा उयोहरी तह घरन्निया गङ्गा ।
अमयमयंकाइ सुआ अहो कुडम्बं महो अहिणो ॥ ५९ ॥
आकुट्टिऊण नीरं रेवारयणायरम्मि संपत्ता ।
नहु गच्छइ मरुदेसे सव्वं भरिया भरिजन्ति ॥ ६० ॥
रयणायस्स न हुया तुच्छ मानिग्गएहिं रयणेहिम् ।
तहविह चन्दसरिच्छा विरला रयणायरे रयणा ॥ ६१ ॥
रयणाय रतीरट्ठियाण पुरिसाण जं च दारिद्दम् ।
सारयणायरलज्जा नहु लज्जा इयर पुरिसाणम् ॥ ६२ ॥
सोसन्न गओ गओ रसायलं किं न फुट्टोऽसि ।
आसन्नसण्ठियाणं अन्नं न जलं पियन्ताणम् ॥ ६३ ॥
खणिओसि केण इत्थं केणविभरिओसि इत्तिय जलस्स ।
हा हालाहल सायर हा पुढवि निरत्थयं रुद्धा ॥ ६४ ॥
जह जह सरिया उज्जल भरेण तह तह किलम्मए उदधी ।
महिलाहिन्तो रिद्धी ईहन्ति कहं महापुरिसा ॥ ६५ ॥
महितो सरेहिं पीओ अगत्थिणा वाडवेण संतत्तो ।
दहरहसुएण बद्धो रयणनिही तहवि गम्भीरो ॥ ६६ ॥
 
For Private And Personal Use Only