This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
अस्तंगते निजरिपावपि कुम्भयोनौ

संकोचमाप जलधिर्न तु
तु
माद्यति स्म ।
गम्भीरतागुणचमत्कृतविष्टपानां
 
Acharya Shri Kailassagarsuri Gyanmandir
 
माद्यति स्म ।
 

शत्रुक्षयेऽपि महतामुचितं ह्यदः स्यात् ॥ ५० ॥

 
स्वच्छन्दं मन्दराद्रिर्भ्रमयतु मरुतस्ते च मुष्णन्तु सारं

दुर्वारं वारिदाली पिबतु दहतु वा वहिरौर्वः [^१]सगर्वः ।

यादःसंदर्भगर्भैः पृथुतरगगनोत्सङ्गरङ्गैस्तरङ्गै-

र्निर्मर्यादं समुद्र त्वयि चलति पुनर्विश्वमेतत्कुतस्त्यम् ॥ ५१ ॥

 
कृष्णाय प्रतिपादयन्स्वकमलां शीतद्युतितिं शंभवे

पीयूषं दिविषद्गणाय दिविषन्नाथाय दन्तीश्वरम् ।

धिग्धिक्प्रत्युपकारकातरधियः सर्वानिमानम्बुधे

यैस्त्रातोऽसि न कुम्भसंभवमुनेर्गण्डूषभावं भजन् ॥ ५२ ॥

 
पातालं वसतिः परिच्छदपदं शेषादयः पन्नगा
 

 
जामाता जगदीश्वरो मधुरिपुः पत्नी नभोनिम्नगा ।

कन्यैका कमला धनानि मणयः पुत्रौ शशाङ्कामृतौ (ते)

निःसामान्यमहो महार्णव तव श्लाघ्या कुटुम्बस्थितिः ॥ ५३ ॥

 
गम्भीरस्य महाशयस्य सहजस्वच्छस्य सेव्यस्य ते
 
१. 'सवर्गः' इति वा.
 
सर्व

सर्वं
साध्विदकूप (?) किंतु तदपि स्तोकं किमप्युच्यते ।

पात्रं दूरमधः करोति गुणवद्यः सोऽपि तृष्णाक्लम:

प्रौढः प्रोन्मथने भवानपि पटुर्यत्तेन लज्जामहे ॥ ५४ ॥

 
हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयघे
धे
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।

तृष्यत्पान्थजनोपकारघटनावै मुख्यलब्धायशो-

भारस्योद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥ ५५ ॥

 
स्थानं कल्पतरोः सुधाजनिख निश्चिन्तामणेः कोशभूः
 

शय्यागारमजस्य मातृसदनं लक्ष्म्याः प्रपाम्भोमुचाम् ।
 
For Private And Personal Use Only
 

 
[^१.] 'सवर्गः' इति वा.