This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
९८
 
www.kobatirth.org.
 
काव्यमाला ।
 
अयं वारामेको निलय इति रत्नाकर इति

श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

क एवं जानीते निजकरपुटी कोटरगतं
 

क्षणादेनं ताम्यत्तिमिनिकरमापास्यति [^१]मुनिः ॥ ४३ ॥

 
इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-

मितश्च शरणार्थिनः शिखरिपत्रिणः शेरते ।

इतोऽपि वडवानलः सह समस्तसंवर्तकै
 

रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ४४ ॥

 
द्यामारोहति वाञ्छति स्थगयितुं तेजोऽपि तेजखिस्विना-

मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः ।

कांश्चिद्द्रागुपजीव्य तोयचुलुकान्सिन्धो भवत्संनिधेः

पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः कचित् ॥ ४५ ॥

 
अये वारांराशे कुलिश करकोपप्रतिभया-

 

दयं पक्षप्रेम्णा गिरिपरिवृढस्त्वामुपगतः ।

त्वदन्तर्वास्तव्याद्यदि पुनरयं वाडवशिखी
 

प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ ४६ ॥

 
किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहति-

त्रस्तः क्ष्माभृदमज्जदम्बुनिचये कौलीनपोताकृतिः ।

मेनाकोऽपि गभीरनीरविलसत्पाठीनपृष्ठोल्लस-

च्छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ४७ ॥

 
रत्नानि रत्नाकर मावमंस्था महोर्मिभिर्यद्यपि ते बहूनि ।

हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाभञ्जि ॥ ४८ ॥

 
कल्लोलवेल्लितदृषत्परुषप्रहारै
 

रत्नान्यमूनि मकराकर मावसंमंस्थाः ।

किं कौस्तुभेन[^२] विहितो भवतो न नाम

याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ४९ ॥
 

 
[^
१.] 'बटुः' इति पाठः
[ ^
२.] एकेनेति शेषः
 
For Private And Personal Use Only