This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
अब्धेरर्णःस्थगितभुवनाभोगपातालकुक्षेः

पोतोपायादिह हि बहवो लङ्घनेऽपि क्रमन्ते ।

आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं
 

को नाम स्यादवरकुहरालोकनेऽप्यस्य शक्तः ॥ ३६ ॥

 
ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी

मुक्तौघाः सिकताः प्रवाललतिका शैवालमम्भः सुधा ।

तीरे कल्पमहीरुहः किंमपरं नाम्नापि रत्नाकरो
 

दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ३७ ॥

 
एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः

कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता ।

इत्यादिप्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता
 

अस्माभिर्न च दृष्टमत्र जलधौ मृष्टं पयोऽपि क्वचित् ॥ ३८ ॥

 
संख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः

सत्यं वारिनिघेधे तथापि तदिदं चित्ते विधत्ते व्यथाम् ।

स्वच्छन्देन तिमिङ्गिला निजकुलग्रासं पुनः कुर्वते
 

 

यत्ते वारयितुं निजेऽपि विषये न खास्वामिता विद्यते ॥ ३९ ॥

 
तृषं धरायाः शमयत्यशेषां यः सोऽम्बुदो गर्जति गर्जतूच्चैः ।

यस्त्वेककस्यापि न हंसि तृष्णां स किं वृथा गर्जसि नित्रपाब्धे ॥४०॥

 
कल्लोलैः स्थगयन्मुखानि ककुभामभ्रंलिहैरम्भसा

क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि ।

एतत्ते यदि घोरनक्रनिलयं खास्वादुं विधास्यद्विधिः
 

किं कर्तासि तदा न वच्मि तरलैस्तैरेव दुश्चेष्टितैः॥ ४१ ॥

 
यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं
 

रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम् ।

धिक् सबैर्वं तत्तव जलनिधे यद्विमुच्याश्रुधारा-

स्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोऽसि ॥ ४२ ॥
 
For Private And Personal Use Only