This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
काव्यमाला ।
 
क्षारीकृतं च वडवावदने हुतं च

पातालकुक्षिविवरे[^१] विनिवेशितं च ॥ २९ ॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 

 
चपलतरतरङ्गैर्दूरमुत्सारितोऽपि

प्रथयति तव कीर्तितिं दक्षिणावर्तशङ्खः ।

इति कलय पयोधे पद्मनाभार्धयोग्य-

स्तव निकटनिषण्णैः क्षुल्लकैः श्लाध्घ्यता का ॥ ३० ॥

 
बद्धस्त्वं ननु राघवेण जलधे मुष्टोऽसि देवासुरैः

श्रीमद्रामशरामिग्निभीतमनसा त्यक्ता त्वया मेदिनी ।

आपीतस्त्वमगस्तिना निमिषतः कृत्वाथ मुक्तो भवान्

लोके गर्जसि यत्पुनस्त्वमधुना निर्लज्ज तुभ्यं नमः ॥ ३१ ॥

 
किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि संतिष्ठता
 

वृद्धौ येन विवर्धते व्रजति च क्षीणे क्षयं सागरः ।

आ ज्ञातं पर कार्यनिश्चितधियां कोऽपि स्वभावः सतां

खैरङ्गैरपि येन यान्ति तनुतां दृष्ट्वा परं दुःखितम् ॥ ३२ ॥

 
किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं

वाच्यः किं महिमापि यस्य हि किंलकिल[^२] द्वीपं महीति श्रुतिः ।

त्यागः कोऽपि स तस्य बिभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाः

शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ ३३ ॥

 
एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः
 

पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।

भ्राम्यन्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारिकां
 

प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥ ३४ ॥

 
दूरान्मार्गे ग्लपितवपुषो मारुतोत्तंसिताम्भ: -

कल्लोलालीबहुलिततृणे धाविताः पान्थसार्थाः ।

व्यावर्तन्ते तटमुपगता यस्य विच्छिन्नवाच्छा-

स्तस्याम्भोधेर्विपुलपयसः कार्यतः किं न शुष्कम् ॥ ३५ ॥
 

 
[^
१.] 'कुहरे' इति पाठ:.
[^
२.] 'नय' इत्यपि पाठः
 
For Private And Personal Use Only