This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
काव्यमाला ।
 
क्षारीकृतं च वडवावदने हुतं च
पातालकुक्षिविवरे विनिवेशितं च ॥ २९ ॥
 
Acharya Shri Kailassagarsuri Gyanmandir
 
चपलतरतरङ्गैदूरमुत्सारितोऽपि
प्रथयति तव कीर्ति दक्षिणावर्तशङ्खः ।
इति कलय पयोधे पद्मनाभार्धयोग्य-
स्तव निकटनिषण्णैः क्षुल्लकैः लाध्यता का ॥ ३० ॥
बद्धस्त्वं ननु राघवेण जलधे मुष्टोऽसि देवासुरैः
श्रीमद्रामशरामिभीतमनसा त्यक्ता त्वया मेदिनी ।
आपीतस्त्वमगस्तिना निमिषतः कृत्वाथ मुक्तो भवान्
लोके गर्जसि यत्पुनस्त्वमधुना निर्लज्ज तुभ्यं नमः ॥ ३१ ॥
किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि संतिष्ठता
 
वृद्धौ येन विवर्धते व्रजति च क्षीणे क्षयं सागरः ।
आ ज्ञातं पर कार्यनिश्चितधियां कोऽपि स्वभावः सतां
खैरङ्गैरपि येन यान्ति तनुतां दृष्ट्वा परं दुःखितम् ॥ ३२ ॥
किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं
वाच्यः किं महिमापि यस्य हि किंल द्वीपं महीति श्रुतिः ।
त्यागः कोऽपि स तस्य बिभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाः
शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ ३३ ॥
एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः
 
पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
भ्राम्यन्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारिकां
 
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥ ३४ ॥
दूरान्मार्गे ग्लपितवपुषो मारुतोत्तंसिताम्भ:-
कल्लोलालीबहुलिततृणे धाविताः पान्थसार्थाः ।
व्यावर्तन्ते तटमुपगता यस्य विच्छिन्नवाच्छा-
स्तस्याम्भोधेर्विपुलपयसः कार्यतः किं न शुष्कम् ॥ ३५ ॥
 
१. 'कुहरे' इति पाठ:. २. 'नय' इत्यपि पाठः
 
For Private And Personal Use Only