This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
१. 'दुरर्णवेन' इति पाठः,
 
अभ्योक्तिमुक्तावली ।
 
अधः करोषि यद्रत्नं मूर्ध्ना धारयसे तृणम् ।

दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १८ ॥
 

 
अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः ।

तव वल्लभा वराक्यो वहन्ति वर्षासु सलिलानि ॥ १९ ॥

 
हेलोल्लालितकल्लोल धिक् ते सागर गर्जितम् ।
 

यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति कूपिकाम् ॥ २० ॥

 
निषेव्य सरितां पत्युस्तींतटीं पक्षिगणा अपि ।

यत्पिबन्ति सरस्तोयं सैव लज्जा महोदधेः ॥ २१ ॥

 
अब्धिना सह मित्रत्वे दारिद्र्यं यदि जायते ।

लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥ २२ ॥

 
अन्तः किंचित्किंचिन्मुक्तानामहह विभ्रमं वहसि ।

दूराद्दर्शयसि पुनः क्षारोद्वागारं जडाधीशः ॥ २३ ॥

 
अस्ति जलं जलराशौ क्षारं तत्किकिं विधीयते येन ।

लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ॥ २४ ॥

 
मथितो लङ्घितो बद्धः पातो यद्यपि सांसागरः ।

गर्जत्युच्चैस्तदप्येष जडात्मानो हि निस्त्रपाः ॥ २५ ॥

 
यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुषितसर्वस्वः ।

तदपि पुरंदरभीतक्ष्माधररक्षासु दीक्षितो जलधिः ॥ २६ ॥

 
यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् ।
 

तथापि जानुदघ्नोऽयमिति चेतसि मा कृथाः ॥ २७ ॥

 
स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः

कल्याणिनी भवतु मौक्तिकशुक्तिरेषा ।

प्राप्तं मया सकलमेतदतः पयोधे-

र्यद्वारुणैर्जलचरैर्न विदारितोऽस्मि ॥ २८ ॥

 
आदाय वारि परितः सरितां मुखेभ्यः

किं तावदर्जितमनेन [^१]महार्णवेन ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 
For Private And Personal Use Only
 

 
[^१.] 'दुरर्णवेन' इति पाठः,