This page has been fully proofread once and needs a second look.

येनैव स्मरविभ्रमैकवसतिर्भाले कपोलस्थले
दोर्मूले कुचमण्डले च कुरुते रङ्गं कुङ्गीदृशाम्॥२३॥
शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे-
त्कंदर्पाङ्कुरकन्द कुन्दकलिकाकारैः करैरुद्गतः।
तत्किं मीलितमम्बुजैर्विदलितं किं दन्ति[^१]दन्ताङ्कुरै-
र्भङ्ग: किं नु तथा रथाङ्गमिथुनैः प्रत्यङ्गमङ्गीकृतः॥२४॥
झम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां
क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः।
एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे
शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः॥२५॥
येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो
यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शार्ङ्गिणः।
तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति-
र्न प्रीतिर्न रतिर्न केलिसमयो नो विस्मयो न स्मयः॥२६॥
अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा-
त्पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः।
सोऽपि क्वाऽपि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि[^२]-
स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः॥२७॥
रोहत्सौरभविभ्रमाणि कमला[^३]सद्मानि पद्माकरे
पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु नुतिः।
तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि
त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः[^४]॥२८॥
 
१. चन्द्रिकायां हस्तिदन्ता विदलन्तीति कविसंप्रदायः 'कवाटिदन्तैर्विस्फोटश्चन्द्र-
कान्तै सिरोद्गमः । श्वयथुः पयसां पत्या दधे राज्ञयुदयोन्मुखे' (८/३२४४) इति, 'महेभां- स्तापयत्यर्थः कुर्याद्भग्नरदान्विधु:’ (८/३३९२) इति च राजतरङ्गिणी. कवाटिनो गजा: राशि चन्द्रे. २, अगस्त्यः. ३. लक्ष्मीगृहाणि. ४. ब्रह्मा.